SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भू. टी.सु.को H०११ M॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने विंशः सर्गः ॥२०॥तस्पेत्यादि ॥१॥ दुःखातॆत्यादि । तृणमिति । रावणस्य साक्षात्संभाषणानहत्वात्तृणव्यवधानकरणम् । प्रत्युवाचेति पुनरभिधानं वचनप्रकारविशेषकयनार्थम् । दुःखार्ताया अपि शुचिस्मितत्वाभिधानं वस्तुस्वभावेन सस्मितात् प्रतीयमानत्वात् ॥ २॥३॥ तनि०-तृणमन्तरतः कवेति । परपुरुषमुखं निरीक्ष्य कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि । कनकविमलहारभूषिताङ्गी विहर मया सह भीरु । काननानि ॥ ३६॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः ॥२०॥ तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः॥१॥ दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता । तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ॥२॥ निवर्तय मनो मत्तः स्वजने क्रियतां मनः। न मा प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ॥३॥ वार्ता न कर्तव्येति मर्यादया वा तृणवदलक्षीरुत्य वा अस्मवक्ष्यमाणवचनं तृणसमानमित्ययं न लक्षीकरोतीति बुद्धचा वा । “स श्वाध्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥" इत्युक कटाक्षपाता) मा भूदिति वा । स्वामिना तृणमादाय काकासुरनिरासवत् अनेन तृणेनैत निरासः कार्य इति वा । अचेतनं चेतनं कृत्वा सम्बोधनेन वाक्पं बदामीति बुद्धया वा । आसन्नस्यास्प व्यवधानेन भाव्यमिति बुचा वा । पशुसमानस्प तव इदमेव । | भोग्यमिति बुद्धचा वा । रामाविरोधेन भवान् सानुबन्धो नशिष्यतीति तृणं छित्त्वा निवेदये इति वा तृणं मध्ये स्थापयित्वा ॥२॥ कुसुमितेति । मया सह । वस्तुतस्तु-सह एकदेव मया, संदितानीति शेषः । काननानि विहर ॥ ३६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकारुयायां सुन्दरकाण्डव्याख्यायो विंशस्सर्गः ॥२०॥ तस्येति । दीनमिति क्रियाविशेषणम् ॥१॥ दुःखातेत्यादि । तृणमन्तरतः कृत्वा रावणस्थ साक्षात्सम्भाषणानहत्वात तृणव्यवधानकरणम् । प्रत्युवाचेति पुनरभिधानं वचनप्रकारविशेषरूपनार्यम् । शुचिस्मितेति । वस्तुतः स्वभाववर्णनम् ॥२॥ निवर्तयेति । स्वजने स्वीयभार्यादिजने । सिद्धिं मुक्तिम् ॥३॥ स०-प्रत्युवाचेति पूर्व प्रतिज्ञातम् । तरकारमाह -तृणमन्तरतः कृत्वा प्रत्युवाचेति । अतो न पुनर्वचनम् ॥ २ ॥ युक्तः योग्यः । सिद्धि मोक्षम् युक्तरूप सिद्धिमिव इति पाठः ॥ ३ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy