SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यथा मनुष्याः दूरस्थस्वकीयानयनाय वासांसि धून्वन्ति तथा वानराश्चान्योन्याह्वानाय पुष्पितशाखाः गृहीत्वा प्रशाखाः प्रागपशाखाः समा विद्धयन्त पर्यभ्रामयन् ॥ २७ ॥२८॥ अभ्रघनसङ्काशम् अभ्रसमूहतुल्यम् ॥ २९ ॥ निपपात निर्भरमाकान्तवान् ॥ ३० ॥ पपातेति । अच्छिन्नपक्षस्य गिरिगह्वरसंलीनो यथा गर्जति मारुतः। एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ॥ २८॥ तमभ्रघनसङ्काश मापतन्तं महाकपिम् । दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥२९॥ ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः । निपपात महेन्द्रस्य शिखरे पादपाकुले ॥३०॥ हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे । छिन्नपक्ष इवाकाशात् पपातधरणीधरः॥३१॥ ततस्ते प्रीतमनमः सर्वे वानरपुङ्गवाः। हनुमन्तं महात्मानं परिवार्योप तस्थिरे। परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ ३२॥ प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् । उपायनानि चादाय मूलानि च फलानि च । प्रत्यर्चयन् हरिश्रेष्ठं हरयो मास्तात्मजम् ॥ ३३ ॥ हनुमांस्तु गुरुन् वृद्धान् जाम्बवत्प्रमुखांस्तदा। कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥ ३४ ॥ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ ३५॥ पातासम्भवाच्छिन्नपक्ष इत्युक्तम् ॥३१॥३२॥ प्रहृष्टवदनाः प्रसन्नमुखाः, आसन्निति शेषः । अरोगं कुशालनमित्यर्थः । उपायनानि उपहारान् ॥३३॥ हनुमास्त्वित्यादि । कुमारमङ्गन्दं चेति, स्वामित्वादिति भावः ॥ ३४-३९ ॥ अभ्रधनसङ्काशं मेघसमूहसदृशम् ॥ २९ ॥ ततो गिरेः अरिष्टाख्याद्रेः प्लुतः कपिः तस्य महेन्द्रस्य गिरेः शिखरे निपपात, अनेनाविश्रममागमनं ध्वनितम् ॥३०॥ छिन्नपक्षो धरणीधर इवाकाशात्पपात । हर्षेणापूर्यमाणः पूर्यमाणहृदयः । पर्वतनिर्झरे निर्झरप्रवर्तके शिखरे इत्यर्थ इत्येके । श्रमनिवृत्तये जल एव पतित| इत्यन्ये ॥३१-३४ ॥ ताभ्यां जाम्बवदङ्गदाभ्याम् । प्रसादितः प्रसन्नदृष्टया कारितात्मनिरीक्षणः ॥३५-४१॥ | स-छिन्नपक्षः धरणीधरः पर्वत इस पपात, अनेन मान्द्याभावः सूच्यते । छिदिति मावे सम्पदादि कियन्तः । गित् छिदान ययोस्तो छिन्नौ । नशब्दो निषेधार्थकः । तस्य छिछम्दानन्तरर्व जन इत्यादिवत् । पोयम् । ततश्च अच्छिन्नौ पक्षौ यस्य सः । एवोत् हर्षापूर्यमाणता विवक्षितस्थललामो विजयेनागमन चेति बर्य लाभो भवतीति बोध्यम् ॥३१॥ परी पूर्वप्रीतितोप्युत्कष्टाम् । सन्तोषातिशयेन सर्व इति द्विरुक्तिः ।। सर्वे रुटे । लसोपमेयम् । ते दूताः त्रिपुरं हत्वा आयाते रुदे इति वा । “सर्वो ह्येष रुद्रः" इति श्रुतेः । “सर्वशर्वः कालंजरः शिवः" इति नामनिधानात ॥ ३२ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy