________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
पा.रा.भू.
भवन् अभवन् । अनित्यत्वादडभावः ॥४०॥श्वेलन्ति सिंहनादं कुर्वन्ति । नदन्ति अव्यकशब्दं कुर्वन्ति । गर्जन्ति वृपभनादं कुर्वन्ति । किलिकिला परी.सु.को स्वजात्युचितकिलिकिलाशब्दम् ॥ ४२ ॥ केचिदिति । अञ्चितायतदीपाणि अत्र दीर्घपदप्सन्निधानादायतपदं स्थूलपरम् । प्रविव्यचुः लाड्यूला निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् । रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥३६॥ हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान ॥३७॥ अशोकवनिकासंस्था दृष्टा सा जनकात्मजा। रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ॥३८॥ एकवेणीधरा वाला रामदर्शनलालसा। उपवासपरिश्रान्ता जटिला मलिना कृशा ॥३९॥ ततो दृष्टेति वचनं महाथममृतोपमम् । निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥४०॥श्वेलन्त्यन्ये नदन्त्यन्ये गजेन्त्यन्ये महा बलाः।चक्रुः किलिकिलामन्ये प्रतिगजन्ति चापरे ॥४१॥ केचिदुच्छूितलागृलाः प्रहृष्टाः कपिकुञ्जराः। अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ॥४२॥ अपरे च हनूमन्तं वानरा वारणोपमम् । आप्लुत्य गिरिशृङ्गेभ्यः संस्ट शन्ति स्म हर्षिताः ॥४३॥ उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् । सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥४४॥ सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते । यदवप्लुत्य विस्तीर्ण सागरं पुनरागतः ॥४५॥ [जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम । त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह ॥] अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः। दिष्टया दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥४६॥ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् । ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥४७॥ परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः । श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥४८॥ न्युद्धत्य भूमावताडयन्नित्यर्थः ॥ ४२ ॥ अपरे चेति । संस्पृशन्ति आलिङ्गन्तीत्यर्थः ॥ ४३ ॥ १४ ॥ सत्त्व इति। अवप्लुत्य विस्तीर्ण ॥१५५॥ मित्यङ्गन्देतरव्यावृत्तिः । पुनरागत इत्यङ्गदव्यावृत्तिः ॥ ४५-५०॥ अवितायतदीर्घाणि दीर्घशब्दसन्निधानादायतशब्देन स्यौल्यमुच्यते ॥ ४२-४५ ॥ अहो इति । तव स्वामिभक्त्यादिकमाचर्यमित्यर्थः ॥ ४६-४२ ॥
For Private And Personal