SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ॥६॥ मित्यादिपरशेषः । राक्षसीवशे अयुक्ताम् अनवस्थिताम्, तद्वचनान्यशृण्वन्तीमित्यर्थः ॥ २३ ॥ २४ ॥ लतां कुसुमितामिव तथा दर्शनीयाटी.सु. मित्यर्थः॥२५॥ मलिनेनेत्यादिश्लोकद्वयमेकं वाक्यम् ॥२६॥२७॥ तामित्यादिश्लोकत्रयमेकं वाक्यम् । क्षमा क्षमामिव स्थिताम् । निगीर्याध्यवसाना स०१७ ददर्श हनुमान देवी लतां कुसुमितामिव । सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥२५॥ मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ २६ ॥ संवृतां मृगशावाक्षीं ददर्श हनुमान कपिः। तां देवीं दीनवदनामदीना भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्॥२७॥ तां दृष्ट्वा हुनुमान सीतां मृगशावनिभेक्षणाम् ॥ २८॥ मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः । दहन्तीमिव निःश्वासैर्वृक्षान पल्लवधारिणः ॥२९॥ सङ्घातमिव शोकानां दुःखस्योमिमिवोत्थिताम् । तां क्षमांसुविभक्ताङ्गी विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥३०॥ हर्षजानि च सोऽश्रूणितां दृष्ट्वा मदिरेक्षणाम् । मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥३१॥ नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् । सीतादर्शनसंहृष्टो हनुमान् संवृतो ऽभवत् ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः ॥१७॥ दभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्यनयोविशेषणविशेष्यभेदान्न पौनरुक्त्यम् । दूरप्रयुक्तस्यानुस्मरणार्थ वा पुनरुक्तिः ॥ २८-३० ॥ इर्षजानीति । राघवं नमश्चके । उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीयस्त्वान्नमस्करोति देवानित्यादाविव द्वितीया ॥३१॥ नमस्कृत्वेति । संवृतः राक्षस्यदर्श नाय शिशुपापर्णे'ढोऽभूत् ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ॥१७॥ तत्र मन्नाम सग्रहां क्रूरग्रहाविष्टाम ॥२३॥२४॥ लतामकुसुमामिवेति पाठः। आभरणपरिहारादिति भावः। वपुषाऽलंकृता स्वभावरमणीयेत्यर्थः । विभाति न विभाति चेति । स्वभावसौन्दर्यादसंस्काराचेति भावः । अत्र ता तामिति तच्छन्दावृत्या तत्सदवस्थाभेदस्य वर्णितत्वादपौनरुक्त्यम् ॥२५॥२६॥ भर्तृतेजसा भई पराक्रमानु सन्धानेन अदीनहृदयाम् ॥२७-२९॥ दुःखस्य दुःखसागरस्य । अबाधेयेनाधारनिगरणम् । क्षामाम् इति पाठः क्षामा कृशाम् विनाभरणशोभिनीम् आभरणानुग्रहमन पेक्ष्यैव स्वसौन्दर्येण शोभमानाम्॥३०॥ नमश्चक्रे च राघवमिति । भगवतो राघवस्यानु महादेवेयं मया दृष्टेति पुनः पुनः स्मृत्वा नमस्कार॥२१॥ संवृतोऽभवत् राक्ष सीनां दर्शनपरिहाराय सक्ष्मरूपमवलम्ब्य वृक्षमूलसमीपशाखा निलीनोऽभवत् ॥३२॥ इति श्रीमहे श्रीरामायण सुन्दरकाण्डव्याख्यायां सप्तदशः सर्गः ॥१७॥ CH For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy