SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsuri Gyarmandir ताः पादचूडिकाः"शिखा चूडा केशपाशी" इत्यमरः ॥ १३-१५॥राक्षसीविकृतानना इत्यत्र पुनः राक्षसीपदमविस्मरणार्थम् ॥ १६॥ १७॥ लक्ष्मीवान सीतादर्शनजनितशोभायुक्तः ॥ १८॥ १९ ॥धुतां स्थानाचलिताम् । चारित्रव्यपदेशाठ्यां पतित्रताधर्माचरणख्यातिसम्पन्नाम् । भत । अतिमात्रास्यनेत्राश्चदीर्घजिह्वानखास्तथा। अजामुखीहस्तिमुखीगोंमुखीः सूकरीमुखीः॥ १४॥ हयोष्ट्रखरवक्राश्च राक्षसी?रदर्शनाः। शुलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः॥ १५॥ कराला धूम्रकेशीश्च राक्षसीविकृताननाः। पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥१६॥ मांसशोणितदिग्धाङ्गीर्मीसशोणितभोजनाः । ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः । स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥ १७ ॥ तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दि ताम् । लक्षयामास लक्ष्मीवान हनुमान जनकात्मजाम् ॥ १८॥ निष्प्रभ शोकसन्तप्तां मलसङ्कुलमूर्धजाम्॥१९॥ क्षीणपुण्यां च्युतां भूमौ तारांनिपतितामिव। चारित्रव्यपदेशाट्यां भर्तृदर्शनदुर्गताम् ॥२०॥ भूषणैरुत्तमैहींनां भर्तृ वात्सल्यभूषणाम् । राक्षसाधिपसंमद्धा बन्धुभिश्च विनाकृताम्॥२१॥ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव । चन्द्र रेखां पयोदान्ते शारदाभ्रेरिवावृताम् । क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ॥२२॥ सीता भर्तृवशे युक्तामयुक्तां राक्षसीवशे ॥२३॥ अशोकवनिकामध्ये शोकसागरमाप्लुताम् । ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥२४॥ दर्शनेन दुर्गतां दरिद्राम्, भर्तृदर्शनरहितामित्यर्थः ॥२०॥ भर्तृवात्सल्यभूषणां वात्सल्यपदमत्र स्नेहमात्रवाचि ॥ २१॥ पयोदान्ते वर्षान्ते । चन्द्र रेखायाः स्पष्टास्पष्टत्वद्योतनायेदं विशेषणम् । असंस्पर्शात् उद्वर्तनादिसंस्कारराहित्यात् । अयुक्ताम् अनारोपिततन्त्रीम् । बल्लकी वीणाम्॥२२॥ सीता राक्षसीर्विकृताननाः इत्पत्र अपरा इति शेषः । अतो न पौनरुत्यम् ॥१६-१७ ॥ तस्यावस्तादित्यारभ्य वल्ल कीमिव इत्यन्तमेकं वाक्यम् ॥१८॥ १९ ॥ क्षीणेति । च्युताम्, दिव इति शेषः । चारित्रव्यपदेशाढचा पातिव्रत्यव्रतसम्पन्नाम् । भर्तदर्शनदुर्गता भर्तदर्शनहीनाम् ॥ २० ॥२१॥ पयोदान्ते वर्षान्ते । असंस्पात उद्वर्तनादिसंस्काराभावात् । अयुक्ताम् अनारोपिततन्त्रीम् ॥ २२ ॥ सीतामित्यादि श्लोकद्वयमेकं वाक्यम् । रक्षसां वशे अयुक्ताम् अयोग्याम् शोकसागरमाप्लुतां S For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy