SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यस्यास्तां शङ्ककर्णाम् । मस्तकोच्छासनासिकाम् ऊर्ध्वमुखनासिकामित्यर्थः ॥४-६ ॥ अतिकायोत्तमाङ्गीम् । अत्रातिकायशब्देन महत्त्वमुच्यते। महाशिरस्कामित्यर्थः । ध्वस्तकेशी स्वल्पकेशीम् । अकेशीम् अनुत्पन्नकेशीम् । केशकम्बलधारिणी कम्बलरूपकेशधारिणीम् । लम्बे कर्णललाटेस० यस्यास्सा लम्बकर्णललाटा ताम् । चुबुके ओष्ठः यस्याः सा चुबुकोष्ठी ताम् ॥ ७ ॥ ह्रस्वदीर्याम् अधःकाये ऊर्ध्वकाये च क्वचित् हस्तां कचिदीर्घा र अतिकायोत्तमाङ्गींचतनुदीर्घशिरोधराम् । ध्वस्तकेशी तथाऽकेशी केशकम्बलधारिणीम् ॥६॥ लम्बकर्णललाटा च लम्बोदरपयोधराम् । लम्बोष्टींचुबुकोष्ठीं चलम्बास्यां लम्बजानुकाम् ॥७॥ द्वस्वदीर्थी तथा कुब्जा विकटां वामनां तथा । कराला भुग्रवक्रां च पिङ्गाक्षी विकृताननाम् ॥ ८॥ विकृताः पिङ्गलाः कालीः क्रोधनाः कलह प्रियाः। कालायसमहाशूलकूटमुद्गरधारिणीः ॥९॥ वराहमृगशार्दूलमहिषाजशिवामुखीः । गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः ॥ १०॥ एकहस्तैकपादाश्च खरकर्ण्यः श्वकर्णिकाः । गोकर्णीर्हस्तिकर्णीश्च हरिकीस्तथा ऽपराः॥ ११ ॥ अनासा अतिनासाश्च तिर्यङ्गासा विनासिकाः । गजसन्निभनासाश्च ललाटोच्छासनासिकाः ॥ १२॥ हस्तिपादा महापादा गोपादाः पादचूडिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ १३॥ Mमित्यर्थः । कुब्जा स्थगुमतीम् । विकटा स्थूलजलाम् । कराला दन्तुराम् । “करालो दन्तुरे तुङ्गे" इत्यमरः । भुनवां निम्नवकाम् । विकृतानना Mनासिकोष्ठविरहिताननामित्यर्थः । एतदन्तस्य पूर्वेण ददशेत्यनेनान्वयः ॥ ८ ॥ विकृता इत्यादेरुत्तरेण ददशैत्यनेनान्वयः । एता एकाक्ष्यादि राक्षसीभ्योऽन्याः। विकृताः विकृतवेषाः ॥९॥ निखातशिरसः गात्रान्तर्वतिशिरसः॥१०॥ हरिकर्णीः कपिकर्णीः॥११॥१२॥ पादे चूडिका यासस मिवेत्यर्षः॥३-५॥ अतिकायोत्तमाङ्गीम् अतिकार्य महदुत्तमान यस्यास्ता। तनुदीर्घशिरोधराम, अस्थूलदीर्घकण्ठीमित्यर्थः । केशकम्बलधारिणीम्, कम्बला इव केशाः केशकम्बला तान धारयितुं शीलमस्तीति तथा । लम्बकर्णललाटो लम्बे कर्णललाटे यस्यास्ताम् । चुबुकोष्ठी चुबुके ओष्ठो यस्यास्ताम् ॥६॥७॥ कम्जा स्पगुमतीम् । कराला दन्तुराम् । पिङ्गाक्षीमित्यन्तस्य पूर्वेष सम्बन्धः ॥८॥ विकृता इत्यादि लोकनवकमेकं वाक्यम् । निखातशिरसः गावान्तर्वति पाशिरसः ॥९-१२ ॥ पादचूडिकाः पादे चूडा शिखा यासा ताः ॥ १५-१५ ॥ ॥५ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy