________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunt Gyarmandir
युत्थितः । मन्दरश्मिा मयमायणभूषणे शृङ्गारतिलकाल्याने त्रसाद वृक्षे बली हरीणा
वसन्तन । नैकसहस्ररश्मिरभ्युत्थितः । मन्दरश्मिः सूर्यापेक्षया मन्दकरः, चन्द्र इति यावत् । शोकं जनयत्तीति वचनविपरिणामेन सम्बन्धः॥ ३३ ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षोडशः सर्गः॥१६॥
इत्येवमर्थ कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः। संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ ३२॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षोडशः सर्गः ॥ १६ ॥ । ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम्। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥१॥ साचिव्यमिव कुर्वन सं प्रभया निर्मलप्रभः।चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥२॥ स ददर्श ततः सीतां पूर्णचन्द्र निभाननाम् । शोकभारैरिव न्यस्ता भारै वमिवाम्भसि ॥३॥ दिदृक्षमाणो वैदेहीं हनुमान मारुतात्मजः । स ददर्शाविदूरस्था राक्षसी?रदर्शनाः॥४॥ एकाक्षीमेककणी च कर्णप्रावरणां तथा। अकी शङ्ककर्णी च मस्त कोच्छासनासिकाम् ॥५॥
तत इत्यादि । प्रजगाम प्रकर्षेण जगाम, आकाशपरभागं प्राप्त इत्यर्थः॥१॥२॥स इति । शोकभारयस्तामिव आक्रान्तामिव स्थिताम् । अत Mएव भारयंस्तां नावमिव स्थिताम् ॥३॥ दिदृक्षमाण इत्यादि । कणों प्रावरणे शिरस आच्छादको यस्याःसा कर्णप्रावरणा ताम् । शङ्कवत्कों
इत्येवमिति । सीतेयमित्येव इयं सीतैवेति जातबुद्धिः तामेव बुद्धि संश्रित्य ततःपरानुष्ठेयचिकीर्षया शिंशपावृक्ष एव निषसाद । तद्राविशेष परदिनं च स्थित इत्यर्थः । एवञ्च सरावणान्तःपुरा सर्वापि लक्का यामत्रयेण समुद्रलङ्घनदिनराधावेव विचिता । तुर्ये यामे अशोकवनिकामवेश इति बोध्यम् ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चोडशः सर्गः॥ १६॥ तत इति । नभः प्रजगाम आकाशपरभागं प्रातः ॥ १॥ साचिव्यमिति । सीतादर्शनादौ प्रभया स्वकान्या साचियमिव साहाय्यमिव, दिवा कचिदेकान्तप्रदेशे स्थितत्वाविद्राव्याकुलत्वाञ्च न सम्यग्राक्षसीनां सीतायाश्च दर्शनम्, रात्रौ चन्द्रोदये सति तु पुनः समीपदेशे आगत्य स्थितस्य सम्पक सर्वदर्शनम् ॥२॥ शोकमारे न्यस्तामिव अधोनीतामिव मजमाना
स. कुमुदवण्डामा अनुदानां श्वेतोचलानां षण्डः सम्हः तस्यामेवामा यस्येति वा । तस्य आ सम्यक् भा कान्तिर्यस्मादिति वा । " मिते अभदकरवे " इत्यमरः । निर्मलं स्वच्छम् । नीलमिवोदकमित्यनेन गगने नैल्पमपि पनितम् । आकाशे नत्यं च "आकाशो नीलिमोदेति " इति श्रुतेः ॥१॥
For Private And Personal