________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भत्र रूपकमिति भिदा ॥१७॥ तोरणस्थमिति । उत्साहः लोकोत्तरकार्येषु स्थेयान् प्रयत्नः। महासत्वं महाध्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्व मस्त्री तु जन्तुषु" इत्यमरः। द्वितीयबलशब्दश्शक्तिवचनः । “बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च" इति वैजयन्ती ॥१८॥१९॥तीक्ष्णाः
तोरणस्थं महोत्साहं महासत्त्वं महाबलम् । महामति महावेगं महाकायं महाबलम् ॥ १८॥ तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः। तेस्तैःप्रहरणेभीमैरभिपेतुस्ततस्ततः॥१९॥ तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः। शिरस्युत्पलपत्रामा दुर्धरेण निपातिताः ॥२०॥ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः । उत्पपात नदन व्योम्नि दिशो दश विनादयन् ॥२१॥ ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः । किरन शरशतैस्तीक्ष्ण रभिपेदे महाबलः ॥ २२॥ स कपिारयामास तं व्योम्नि शरवर्षिणम् । वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ २३॥ अर्घमानस्ततस्तेन दुर्धरेणानिलात्मजः । चकार कदनं भूयो व्यवर्धत च वेगवान् ॥२४॥ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः। निपपात महावेगो विद्युदाशिगिराविव ॥२५॥ ततः स मथिताष्टावं रथं भनाक्षकूबरम् । विहाय न्यपतभूमौ दुर्धरस्त्यक्तजीवितः ॥ २६ ॥ तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि । सातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥ २७॥ राः। शिताः निशिताः। पीतमुखाः समीचीनायसनिर्मितत्वेन पीतरेखाग्राः । उत्पलपत्राभाः, उत्पलपत्राणि यथा निपात्यन्ते तथा निपातिता इत्यर्थः॥२०-२२॥ वारयामास स्ववेगेन प्रापयामासेत्यर्थः ॥२३॥ कदनं युद्धम् ॥२४॥ विद्युद्राशिः अशनिः ॥२५॥ कूबरः युगन्धरः ॥२६-२८॥ सत्त्वं चित्तम् ॥ १८ ॥ दिक्षु सर्वास्ववस्थिताः द्राक् तत्समीपमागन्तुं चकिता इति भावः ।। १९॥ तीक्ष्णाः मर्मच्छिदः । पीतमुखाः पीतानि रुधिराणि मुखानि
शल्यानि येषां ते तथा, शत्रुशोणितरञ्जिता इत्यर्थः । उत्पलपत्राभाः तद्वर्णाः । यद्वा पीतमुखाः फलभागे स्वर्णरूषिताः। उत्पलपत्रामा पव न तु तत्पीडा इत्यर्थः An २०-२२ ॥ कपियाम्नि स्थित्वा तं स्वनादेन हुकारादिरूपेण वारयामास । पयोदान्ते जलदातृवर्षाकालान्ते ॥ २३ ॥ २५ ॥ स दूरमिति । विद्युद्राशि
For Private And Personal