________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
स.
९
पा.रा.भ.पा“क्षीरमध्ये क्षिपेन्नीलं क्षीरं कीलतां व्रजेत् । इन्द्रनीलमिति ख्यातमिति चागस्त्यभाषितम् ॥ " इति रनशास्त्रोक्तलक्षणनिन्दनीलम् । “सिंहलाकरसंभूता महानीला इति स्मृताः "VI
इत्युक्ता महासीन इति तयॉर्मेंदः । विद्रुमेण महाधनैर्मणिभिः निस्तुलाभिर्मुताभिश्च करणः विचित्रेण तले नाभिीवराजितमिति संचन्धः । आदित्यतरुणोपमं तरुणादित्पोपमम् । उपसर्ज। नस्य परनिपात आपः ॥ १५-१९ ॥ जिप्रत् अजिघ्रत् ॥ २०-२२ ॥ दन्तान्तरितरूपिका दन्तैः व्यवदितरूपिकाम् । अन्तरान्तरा कृतदन्तफलकामिति
तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवम् । दिव्यं संमूञ्छितं जिघ्रदूपवन्तमिवानिलम् ॥ २० ॥स गन्धस्तं महासत्त्वं बन्धुबन्धुमिवोत्तमम् । इत एहीत्युवाचेव तत्र यत्र स रावणः॥२१॥ ततस्ता प्रस्थितः शालां ददर्श महतीं शुभाम् । रावणस्य मन कान्तां कान्तामिव वरस्त्रियम् ॥२२॥ मणिसोपानविकृतां हेमजालविभूषिताम् । स्फाटिकरावृततलां दन्तान्तरितरूपिकाम् ॥२३॥ मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि । विभूषिता मणि स्तम्भैः सुबहुस्तम्भभूषिताम् ॥२४॥ समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः । स्तम्भैः परिवात्युच्चदिवं संप्रस्थितामिव ॥२५॥महत्या कुथयाऽऽस्तीणी एथिवीलक्षणाङ्कया। एथिवीमिव विस्तीणी सराष्ट्रगृहमालिनीम् ।
॥२६॥ नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् । परायास्तरणोपेतां रक्षोधिपनिषेविताम् ॥२७॥ यावत् ॥ २३ ॥ सुबहुस्तम्भभूषिताम् अवान्तरबहुस्तम्भभूषिताम् । सुबहुस्तम्भभूषितैरिति पाठे-सुबहुस्तम्भः स्तम्भदाबकारिपट्टेरलंकृता| मित्यर्थः ॥२४॥ अत्युच्चैः अत्यन्तोत्रतैः । दिवम् आकाशम् ॥२५॥ कुथया आस्तरणेन । पृथिवीलक्षणाकया सरित्समुद्रगिरिवनादिभिः पृथिवी तत्रस्थ इति । जिघ्रत अजिघ्रत् । रूपवन्तमिवानिलम् अरूपस्य वायोः गन्धवद्रेणुभूयस्त्वादपवस्वोरमेक्षा ॥२०॥२१॥ ततस्तामित्यारम्यतां शोकनाशिनी विग्यो | श्रियस्सजननीमिवेत्यन्तमेकं वाक्यम् । एकस्तच्छब्दः प्रस्थित इत्यनेन सम्बध्यते, अपरो ददशेत्यनेन । दन्तान्तरितरूपिको दन्तेरन्तरितानि मध्ये निर्मितानि रूपाणि यस्याताम्-सुबहुस्तम्भभूषितामित्यत्र बहुत्वविधानाय स्तम्भानुवादान पौनरुत्यमा परिव स्थितःस्तम्भैदिवं सम्पस्थितामिवेत्युत्प्रेक्षा । पृथिवीलक्षणा
या सरित्समुद्रगिरिराष्ट्रादिमिः पृथिवीलक्षरहितया । कुथया परिस्तोमेन विशालचित्ररत्नकम्बलेनेत्यर्थः। कल्माषीमिव कल्माचीशम्देन वसिष्ठधेतुरुच्यते, | सम्पाना शत्रूणा स्तम्मः बीमावः तेन विभूषितां यदाशया प्राचाशत्रदो जडीमवन्तीत्यर्थः । " स्तम्भौ स्थूणाजीमानी " इत्यमरः ॥१४॥
For Private And Personal