________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
लक्षणरङ्कितया ॥२६॥२७॥कल्माषी शबलवर्णाम्, वसिष्ठधेनुमिव सर्वकामप्रदत्वेन कल्माषीसादृश्यम् ॥२८॥ वर्णस्यापि प्रसाधिनीम् वर्णोत्कर्ष करीमित्यर्थः । तां शोकनाशिनीमिति । ततस्तामिति वर्तमाने पुनस्तच्छब्द उपसंहारार्थः। ता प्रति प्रस्थितः ददशैंति वा संबन्धः ॥२९॥ इन्द्रिया। णीति, हनुमत इति शेषः ॥३०॥ स्वर्गोऽयमिति । सामान्यतः स्वर्गोऽयम् । तत्रापि देवलोकात्रयस्त्रिंशदेवानां लोकः । तत्रापीन्द्रस्य पुरी अमरावती । धूम्रामगरुधुपेन विमला हंसपाण्डुराम् । चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ २८ ॥ मनस्संवाद जननी वर्णस्यापि प्रसाधिनीम् । तां शोकनाशिनी दिव्यां श्रियः सञ्जननीमिव ॥२९॥ इन्द्रियाणीन्द्रियार्थेस्तु पश्च पञ्चभिरुत्तमैः। तर्पयामास मातेव तदा रावणपालिता ॥३०॥ स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् । । सिद्धियं परा हि स्यादित्यमन्यत मारुतिः॥३१॥ प्रध्यायत इवापश्यत् प्रदीपस्तित्र काञ्चनान् । धूर्तानिव महा धूर्तेर्देवनेन पराजितान् ॥ ३२॥ दीपानां च प्रकाशेन तेजसा रावणस्य च । अचिंभिर्भूषणानां च प्रदीप्तेत्यभ्य मन्यत् ॥ ३३ ॥ ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् । सहस्रं वरनारीणां नानावेषविभूषितम् ॥ ३४ ॥ परि वृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् । क्रीडित्वोपरतं रात्री सुष्वाप बलवत्तदा ॥ ३५ ॥ तत्प्रसुप्तं विरुरुचे निःशब्दा
न्तरभूषणम् । निःशब्दहंसभ्रमरं यथा पद्मावनं महत् ॥ ३६॥ परा सिद्धिः ब्रह्मणः स्थानमित्युत्तरोत्तरोत्कर्षः॥३३॥ प्रध्यायत इति । प्रध्यायत इव निश्चलतया प्रकृष्टध्यानयुक्तानिव । धूर्तान् अक्षधूर्तान् । देवनेन लघूतेन ॥३२॥ प्रदीप्ता शाला दग्धेति अभ्यमन्यत ॥३३॥ तत इत्यादि । कुथासीनं कुशयितम् । नानावर्णाम्बरसजमिति हलन्तस्य सक्छन्दस्य
भागुरिमतेन टाबन्तत्वादजन्तत्वोपपत्तिः॥ ३४॥३५॥ तदिति । निःशब्दान्तरभूषणं निःशब्दविशेषाणि भूषणानि यस्य । “अथान्तरं रन्ध्रेप्यपरव्यव अनेन सर्वानन्ददायिनी सच्यते ॥ २२-२९ ॥ इन्द्रियाणीति । हनुमत इति शेषः। तर्पयामास, उक्तशालेति शेषः ॥ ३०॥ स्वर्गः पातालादिः। देवलोकः वायु वरुणादिलोकः । इन्द्रपुरी अमरावती । परा सिदिः उत्कृष्टताफलभूतो ब्रह्मलोकः ॥ ३१ ॥ प्रध्यायत इव ध्याननिष्ठानिव । प्रत्यायत इति पाठे-झटिति प्रकाश सम्भारात प्रत्यागच्छत इव स्थितान् । काबनान, काचनस्तम्भगतानित्यर्थः । धूर्तान अक्षयूनान् । देवनेन यूतेन ॥ ३२ ॥ + कवाटजालेरिति । कवाटजाले प्रभामुद्वमन्तीव स्थिता शाला प्रदीप्तेत्यभ्यमन्यतेति सम्बन्धः ॥ ३३ ॥ ३४ ॥ परिवृत्ते प्रवृत्ते सति ॥ ३५॥ निश्शब्दान्तरभूषणं निश्शब्दोदराणि भूषणानि
For Private And Personal