SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir शपाण्डराभिः सुधालिप्तभूमिकत्वात्सिताभिः । प्रतोलीभिः वीथीभिः । अट्टालकाः अट्टाः । पताकाध्वजमालिनी लतादिरेखाविचित्रितपटविशिष्टाः पताकाः, मत्स्यमकरायाकारा ध्वजाः । ब्रह्मादित्वादिनिः ॥ १७॥ लतापतयः लताकाररेखाः ॥१८-२० ॥ वप्रेति । वप्रेत्यादावपि ददर्श पाण्डराभिः प्रतोलीभिरुवाभिरभिसंवृताम् । अट्टालकशताकीी पताकाध्वजमालिनीम् ॥ १७ ॥ तोरणैः काञ्चनै दिव्यैर्लतापतिविचित्रितैः। ददर्श हनुमान लङ्का दिवि देवपुरीमिव ॥ १८॥ गिरिमूर्ध्नि स्थिता लङ्कां पाण्डुरैर्भवनैः शुभैः। ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥ १९॥ पालितां राक्षसेन्द्रेण निर्मिता विश्वकर्मणा । प्लवमाना। मिवाकाशे ददर्श हनुमान पुरीम् ॥२०॥ वप्रप्राकारजघना विपुलाम्बुनवाम्बराम् । शतघ्नीशूलकेशान्तामडालक वतंसकाम् । मनसेव कृता लङ्क निर्मित विश्वकर्मणा ॥२१॥ द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥२२॥ कैलासशिखरप्रख्यामालिखन्तीमिवाम्बरम् । डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥२३॥ हनुमान् कपिरित्यनुवर्तते । वर्ष प्राकारमूर्तिकः। प्राकारः सालः। विपुलाम्बु परिघारूपं नवाम्बरं यस्यास्सा । शतमी यन्त्रविशेषः । वतंसः अवतंसः। भागुरिमतेनाल्लोपः। वस्तुतो विश्वकर्मणा निर्मितां विचार्यमाणे केनापि मनसा निर्मितामिव स्थितामित्युत्प्रेक्षा ॥२१॥रामानु०-वप्रति । वर्ष चयः, प्राकाराधारवेदिकेति यावत् । "स्याञ्चयो वप्रमस्त्रियाम् " इत्यमरः । प्राकारः सालः। विपुलाम्बुनवाम्बराम् अत्राम्बुशब्देन परिघान्तर्गतजलमुच्यते । अट्टालकाः वर्तसः कर्णाभरणं यस्याः सा । मनसा कृतामिय स्थिताम । विश्वकर्मणा निर्मिता लगाम, ददशेत्पनुपज्यते ॥ २१॥ द्वारमिति । उत्तरं द्वारमासाद्य चिन्तयामास मनसा निरूपयामास, वेदेहीदर्शनोपायमिति शेषः ॥ २२ ॥ कैलासेत्यादि । डीयमानां गच्छन्तीम् "डीद विहायसा गतो" इत्यस्माच्छानच ॥ २३-३०॥ - द्रव्यत्वेन हेतुना सुरक्षितामित्यर्थः ॥ १५ ॥ १६॥ प्रतोल्या रव्याः, तासां पाण्डुरत्वमुखत्वं च तत्रत्यसोधसम्बन्धेन । अट्ठालकशताकीर्णा प्राकारवेविकोपरि पायुद्धार्थ परिकल्पितमञ्चविशेषशतसहलाम् । मत्स्याद्याकारा ध्वजाः, ततोऽन्याः पताकाः । लतापक्तया विचित्ररचनाविशेषाः । ददर्श हनुमान् पुरीम् इति पुनदर्शनामिधानं विशेषान्तरविवक्षया उपमानान्तरविवक्षया च ॥१७-२० ॥ लङ्का स्त्रीत्वेन निरूपयति-वप्रेति । वप्रः चयः, प्राकाराधारवेदिकेति यावत् । स्थाचयो षममखियाम्" इत्यमरः । विपुलाम्बुनवाम्बराम, अबाम्बुशब्देन परिघान्तर्गतजलमुच्यते । निर्मितामित्यत्र ददशेत्यनुषज्यते ॥ २१॥ चिन्तया| मास, लाहा केन प्रदेशेन गन्तव्येति चिन्तयामासेति भावः ।। २२ ॥ डीयमानामिवाकाशं प्रत्पुरच्छन्तीमिव स्थिताम् । हीयमानत्वादिविशेषणविशि लङ्का १५. For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy