________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भ.
स इति । स तस्मिन्नित्य ददशेंत्यपकृष्यते ॥ ८॥ रामानु०-स इति । तस्मिन्नचले लम्बगिरी तिष्ठन् बनान्युपवनानि च ददशेन्यपकृष्प नम्बन्धनीयम् अन्यथा तच्छन्दोऽतिरिटी .वं.कां. च्येत । नगाने त्रिकूटशिखर ॥ ८॥ सरलान् यूपसरलान् । कर्णिकारान् परिव्याधान् । खजूरान् कण्टकच्छदान् । प्रियालान् धनुःपटान् । मुचुलिन्दान जम्बीरान् । प्रियान् फलिनः । गन्धपूर्णान नपान असनान् । कोविदारान् चमरिकान् ॥ ९-११ ॥ आक्रीडान् सर्वसाधारणक्रीडा
स तस्मिनचले तिष्टन वनान्युपवनानि च । स नगाग्रे च तां लड़ां ददर्श पवनात्मजः ॥ ८ ॥ सरलान् कर्णि कारांश्च खजूरांश्च सुपुष्पितान् । प्रियालान्मुचुलिन्दांश्च कुटजान केतकानपि ॥९॥ प्रियङ्कन गन्धपूर्णाश्च नीपान सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥10॥ पुष्पभारनिबद्धांश्च तथा मुकुलिता नपि। पादपान् विहगाकीर्णान पवनाधूतमस्तकान् ॥ ७ ॥ हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः । आक्रीडान् विविधान रम्यान विविधांश्च जलाशयान ॥१२॥ सन्ततान विविधवृक्षैः सर्वर्तुफलपुष्पितैः । उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ ३ ॥ समासाद्य च लक्ष्मीवान लङ्कां रावणपालिताम् । परिघाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ १४ ॥ मीतापहरणार्थेन रावणेन सुरक्षिताम् । समन्ताद्रिचरद्भिश्च राक्षसैरुयधन्विभिः
॥ १५॥ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् । गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः ॥ ६॥ स्थानानि ॥ १२ ॥ उद्यानानि राजयोग्यानि । सर्वर्तुफलपुष्पितैः सर्वर्तुषु फलपुष्पाण्येषां सजातानीति नैः ॥ १३॥ समासाद्यति । समासाद्य Mददौति क्रियाभेदाल्लङ्कापदावृत्तिः । लक्ष्मीवान् जयहेतुकान्तिमान् । उत्पलानि पद्मव्यतिरिक्तानि सरसिजानि ॥ १४ ॥ सीतापहरणम् अर्थः प्रयोग जनं यस्य तेन । सुरक्षितत्वे हेतुरयम् । विचरद्भिश्चेत्यत्र चकारो भिन्त्रक्रमः । राक्षसैश्च सुरक्षिताम् ॥ १५ ॥ ग्रहसङ्काशैः नवग्रहतुल्यैः ॥ १६॥ वनानि च पश्यन्निति शेषः । मध्येन मार्गेण जगामेति सम्बन्धः ॥६॥७॥ सनगाये शिखरसहिते अचले लम्वगिरी तिष्ठन ॥८-११॥ सेति । आक्रीडान राजसम्बन्धित्वेपि साधारणोद्यानानि, उद्यानानि राज्ञामसाधारणानि ॥ १२ ॥ १३ ॥ लङ्का लङ्कासमीपम् ॥ १४॥ सीतापहरणार्थेन मीतापहरणहेतुना अपहली
॥१३॥
For Private And Personal