________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भू.
उपेक्षया ।। ३८-४१ ।। संप्रधार्या विचारणीया ॥४२॥ स्वप्रापणे प्रधानं दोपं हृदि कृत्वा आपाततो दोषमाह-अयुक्तमिति ॥४३॥ उपर्युपार टी.मुं.का.
तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा। पद्मपत्रविशालाक्षी.मारुतस्यौरसं सुतम् ॥ ३९ ॥ तव सत्त्वं बलं चैव विजानामि महाकपे। वायोरिव गतिं चापि तेजश्चानेरिवाछुतम् ॥४०॥प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति। उदधेरप्रमेयस्यपारंवानरपुङ्गव ॥४१॥ जानामि गमने शक्तिं नयने चापि ते मम । अवश्यं संप्रधाशु कार्य सिद्धिर्महात्मनः॥ ४२ ॥ अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ । वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥४३॥ अहमाकाशमापन्ना [पयुपार सागरम् । प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः॥४४॥ पतिता सागरे चाहं तिमिनकझपाकुले। भवेयमाशु विवशा यादसामनमुत्तमम् ॥ ४५॥ न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन । कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः॥४६॥ ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः। अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ४७ ॥ तैस्त्वं परिवृतः शूरैःशूलमुद्गरपाणिभिः । भवेस्त्व संशयं प्राप्तो मया वीर कलत्रवान् ।। १८॥ सायुधा बहवो व्याम्नि राक्षसास्त्वं निरायुधः । कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ ४९ ॥ सागरांमति। 'उपर्यध्यघसस्सामीप्ये" इति द्विवचनम् । “धिगपर्यादिषु त्रिषु" इति द्वितीया ॥ १४॥ यादसा जलजन्तूनाम् ॥ ४५ ॥ कलत्रवति । रक्ष्यात वाय मन्दहः स्यात, भयि रक्ष्यायां वाय विपत्मन्देहः स्यादित्यर्थः ॥ ४६॥ एतदेव प्रपञ्चयति-हियमाणामित्यादिना ॥४७॥ त्वं तैः परिवृता भवः फलवान् रक्ष्यवान् व संशयं पातश्च भवेरिति योजना ॥१८ सायुधा इति । संयातुं सम्यग्योद्धम् ॥ ४९ ॥ उपेक्षया. अबद्धयत्यर्थः ।। ३८-४३ ॥ अहमिति । सागरं सागरोल्लकनमुद्दिश्यत्पर्धः । उपयुवरि वेगेन गच्छतम्ने पृष्ठात आकाशमापत्राऽहं भयात् प्रपतेयमिति सन्
॥ फलप्रति रमपद्रवति स्वरयाप सन्दहः प्राणसन्देहः ॥ ४॥४७॥ः परिवृतो भोः संशयं प्रातो भवेरिति वाक्यभेदेना॥ पुष्य मित हवधान रामारवानि ॥१८॥
W॥१८॥
For Private And Personal