SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir ब्रवीत् इव माचन्तयाम मैथिली विति। हपविस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गी ॥ २८-३१॥ न मे जानाति सत्वं का प्रभाव वाऽसितेक्षणा । तस्मात्पश्यतु वैदेही || यथैवाहमिह प्राप्तस्तथैवाहमसंशयः। यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥२७॥ मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् । हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥२८॥ हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि । तदेव खलु ते मन्ये कपित्वं हरियूथप ॥२९॥ कथं वाऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि । सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥३०॥ सीताया वचनं श्रुत्वा हनुमान मारुतात्मजः। चिन्तयामास लक्ष्मीवान नवं परिभवं कृतम् ॥३॥न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा। तस्मात् पश्यतु वैदेही यदूपं मम कामतः ॥ ३२॥ इति सञ्चिन्त्य हनुमास्तदा प्लवगसत्तमः । दर्शयामास वैदेयाः स्वरूपमरिमर्दनः ॥ ३३ ॥ स तस्मात् पादपाद्धीमा नाप्लुत्य प्लवगर्षभः । ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३४ ॥ मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः । अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ ३५॥ हरिः पर्वतसङ्काशस्ताम्रवक्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ ३६॥ सपर्वतवनोद्देशां सादृप्राकारतोरणाम् । लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥ ३७॥ तदवस्थाप्यता बुद्धिरलं देवि विकाक्षया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ३८॥ यद्रूपं नम कामतः॥ इति पाठः । अन्यथापाठे वक्ष्यमाणेन विरोधस्स्यात् ॥३२॥ स्वरूपं स्वस्य शरीरम् ॥ ३३ ॥ एतदेवाह-स तस्मादिति । अयं श्लोको वर्धनार्थ वृक्षावरोहणं दर्शयति स्म । अनेन सोऽवतीयं दुमादिति पूर्व हुमाग्रात्सीतासमीपस्थशाखायामवतरणमुक्तम्, अत्र भूमाविति बोध्यम् ॥३४॥ मेरुमन्दरेति । अग्रतो व्यवतस्थे, सम्भाषणाय वृक्षमूलगतो बभूवेत्यर्थः ॥ ३५-३७ ॥ अवस्थाप्यतां निश्चलीक्रियताम् । विकाक्षया पथा त्वां गृहीत्वा गच्छामीति भावः ॥ २५-२७ ॥ मैथिलीति । हर्षविस्मितसर्वाङ्गी हर्षेण पुलकित सर्वाङ्गीत्यर्थः ॥ २८-३३ ॥ पापात् पादपमूलात आप्कृत्य शरीरवर्धनवेगकृतशाखाभङ्गध्वनिना राक्षस्यो शास्वन्तीति मत्वा अन्यत्रापमृतवानित्यर्थः ॥ ३४ ॥ अग्रतो योग्यप्रदेशे व्यवतस्थे ॥ ३५-३७ ॥ षिकाया| For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy