________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
स०३७
शा.रा.भ. न स इति । तुलायतुं चालायतुम् ॥ १५-२२ ॥ त्वदर्शनेति । नाकराजस्य मूर्धनि नाकपृष्ठसंज्ञस्य मूर्धनि । नगराजस्यति पाठे मेरोरित्यर्थः॥२३॥ ११०७॥
नस शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः। अहं तस्य प्रभावज्ञाशकस्येव पुलोमजा ॥ १५॥शरजालांशुमाञ्छरः कपेरामदिवाकरः। शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १६॥ इति संजल्पमानां तां रामार्थे शोककर्शिताम् । अश्रुसम्पूर्णनयनामुवाच वचनं कपिः॥१७॥ कृत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हयृक्ष मणसङ्कुलाम् ॥१८॥ अथवा मोचयिष्यामि त्वामयैव वरानने । अस्मादुःखादुपारोह मम पृष्ठमनिन्दिते ॥ १९॥ त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् । शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ २०॥ अहं प्रस्रवण स्थायराघवायाध मैथिलि । प्रापयिष्यामि शकाय हव्यं हुतमिवानलः ॥२१॥ द्रक्ष्यस्यद्यैव वैदेहि राघवं सहर लक्ष्मणम् । व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥२२॥ त्वदर्शनकृतोत्साहमाश्रमस्थं महाबलम् । पुरन्दर मिवासीनं नाकराजस्य मूर्धनि ॥ २३ ॥ पृष्ठमारोह मे देवि मा विकांक्षस्व शोभने । योगमन्विच्छ रामेण शशा इनेव रोहिणी ॥२४॥ कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा । मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवौ ॥२५॥
न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने। अनुगन्तुं गतिं शक्ताः सर्व लङ्कानिवासिनः ॥ २६॥ शमा विकायस्व मोपेक्षिष्ठाः ॥ २४ ॥ कथयन्तीवेति । चन्द्रेण कथयन्तीव चन्द्रेण भाषमाणेव तरेत्यन्वयः ॥ २५-२७॥ IN तस्मात् ॥ १४ ॥ तुलयितुं चलायतम् ॥ १५--१९ ॥ समुद्रलङ्गनपूर्वकं देवीप्रापणे स्वस्थ महती शक्तिरस्तीति देवी विश्वासयति-स्वा हीति ॥ २०.२३ ॥ मा । विकाङ्गस्व मोपेक्षिष्ठा इत्यर्थः॥ २४ ॥ मत्पुष्पमधिरुह्य महार्चिषा चन्द्रेण सूर्येण च कथयन्तीव सम्भाषमाणेव आकाशमहार्णवो तरेति सम्बन्धः । तथा अत्युव्रत
स०-खपृष्ठारोहणे किं फलामेत्यत आह-कथयन्तीति । व मत्पृष्ठारोहिगीति रोहिणी अतिसुखात्मक वाल्छशी रामः । यहा शशी रामः " नक्षत्रागामई शशी" इति श्रीभगवदुक्तेः । कथयन्तीव सह । मिष्यसि रामेण सातम्पमित्यालापनसमय एवं सङ्गमिष्यसि । अनेनातित्वरा योग्यते ॥ २५ ॥
Tal॥१०॥
For Private And Personal