SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shn Kailashsagarsun Gyarmandir www.kobatith.org माभिस्तव तैः करकामात साम्पराये त्वां जयेश६२॥ मां वा हरेरामतजिता । प्रत्यया शस्तैस्तु पूर्वश्लोकोक समर्थयति-युद्धनमानस्यन्यादिना ॥२०॥ अथेति । साम्पराये युद्धे ॥५१॥ अथवेति । विमुखस्य युद्धपरवशस्येत्यर्थः ॥ ५२-५५॥ युदयमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः । प्रपतेयं हि ते पृष्ठाद भयार्ता कपिसत्तम ॥५०॥ अथ रक्षांसि भीमानि महान्ति बलवन्ति च । कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ॥५१॥ अथवा युद्धयमानस्य पतेयं विमुखस्य ते। पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः॥५२॥मा वा हरेयुस्त्वद्धस्ताद विशसेयुरथापि वा। अव्यवस्थौ हि दृश्यते युद्धे जयपराजयौ ॥५३॥ अहं वापि विपद्येयं रक्षोभिरभितर्जिता । त्वत्प्रयत्नो हरिश्रेष्ठ भवेनिपाल एव तु ॥ ५३॥ कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् । राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः॥५५॥ अथवाऽऽदायरक्षांसि न्यसेयुः संवृते हिमाम् । यत्र ते नाभिजानीयुर्हरयो नापि राघवौ। आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ॥१६॥ त्वया हि सह रामस्य महानागमने गुणः ॥५७॥ मयिजीवितमायत्तं राघवस्य महात्मनः । भ्रातृणां च महाबाहो तव राजकुलस्य च ॥५८॥ तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ। सह सर्वक्षहरिभिरत्यक्ष्यतः प्राणसंग्रहम् ॥ ५९॥ भर्तृभक्तिं पुरस्कृत्य रामादन्यस्य वानर । न स्टशामि शरीरं तु पुंसो वानरपुङ्गव ॥६॥ संवृते गूढप्रदेशे ॥५६॥५७ गमानु मतो गावस्थानं रामाय विज्ञाप्य तेन सहागमने मच्छेयस्स्थादित्याह- त्वया हीति ॥५४॥ मयीति। तव राजकुलस्य सुग्रीवराज तथापि माहसकरणं न कर्तव्यमिपाशयेनार-युष्यमातम्येन्यादिश्लोकदोन ॥ ५० ॥ ५१॥ तत्र पतनपक्षे अनर्थमाह-अथवेति । ते पृष्ठादिति शेषः ॥ ५९॥ परा। जयपक्षे अत्पनर्भमाह-मा वेति। पराजयं सम्भावपति अव्यवस्थी दीति ॥ ५३॥ अथ मा भूतो पतनपराजयो, रक्षस्तर्जनैरेव मे मरणं स्पादित्याह-आई वेति। ५४ ॥ इदानीं हनुमतः सर्वशक्तिमङ्गीकृत्य पुक्त्यन्तरमाह-काममिति । शस्तैः निहतैः॥५५॥ पराजयपक्षे दोषान्तरमाह-अथवेति । संवृते पढप्रदेशे। आरम्मान समुद्रलकनादिप्रयत्नः ॥५६॥ किमत्र हितमत आह-स्वयेति ॥५॥ ममनाशादर्शनयोन केवलं त्वदारम्भवेकल्पम्, दुरन्तो महाननः स्पादित्याशयेनाइ-मयीत्या दिना। राघवस्य जीवितं मयि आयत्तं यज्जीविताधीनं जीवितमित्यर्थः । राजकुलस्य तुग्रीवकुलस्य ॥५८॥ प्राणसंग्रह प्राणसर्वस्वम् ॥ ५९॥ ननुरावणाङ्गसंस्पर्श For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy