________________
Shri Mahavir Jain Arachara Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsun Gyarmandir
बा-रा.भू.
१०९
कुलस्य॥५८-६०॥अनीशा स्वयं किंचित्कर्तुमसमर्था । विनाथा गितसामिका । विवशा विचेसा ॥६॥६२॥ श्रुता इति। प्रमहशब्दा गुणप्रासदोबाटो..कम द्वितीयो निस्समत्वप्रसिद्धौ ॥६३-६५॥ हर्षिता हर्पमासादिताम्, उत्तरोत्तरहर्षयतीमित्यर्थः । अनया भक्तिकया उपायान्तरं सम्पविरुद्धं भगवत्प्राप्तीस.
यदहं गात्रसंस्पर्श रावणस्य बलादता। अनीशा किं करिष्यामि विनाथा विवशा सती ॥६॥ यदि रामो दशग्रीव मिह हत्वा सबान्धवम् । मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६२ ॥ श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः।न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे॥५३॥ समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् । सलक्ष्मण को विषहेत राव हुताशनं दीप्तमिवानिलेरितम् ॥ ६४॥ सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिम शरार्चिषम् ॥६५॥ स मे हरिश्रेष्ठ सलक्ष्मणं पति सयूथपं क्षिप्रमिहोपपादय । चिराय रामं प्रति शोककर्शिता
कुरुष्व मां वानरमुख्य हर्षिताम् ॥६६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः॥३७॥ स एवोपाय इति दर्शितः॥६६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकास्याने सुन्दरकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥ कथं स्पादित्यत आह-भर्तुभक्तिमिति।यस्मात्कारणात् ।भर्तभक्ति पुरस्कृत्यभर्तुर्भया लक्ष्मण प्रस्थापितः तस्मात रावणस्य गात्रसंस्पर्शबलाद्नेति सम्बन्ध राहा सीते. लक्ष्मणेति मारीचवाक्यं श्रुत्वा रामानर्थशया भर्तमन्या लक्ष्मणप्रस्थापनात प्राप्तोऽयमन! न कामकृत इति भावः । अनीशास्वकिचिन् कर्तुमशनुवती । विवंशा विचेष्टा। बिनाया विगतस्वामिका, असन्निहितनाथत्यर्थः ॥६०॥६१ ॥ अथ सिद्धान्तमाविष्करोति यदीति | राक्षसवधरावणवधपूर्वकं मत्मापणं रामस्य सदृशम् अन्यमुखेन मत्प्रापणमनुचितमिति भावः ।। ६२ ॥ नचाशक्तिचिन्ता रामे कार्येत्याह-श्रुताहीति ॥६३-६५॥ हरिश्रेष्ठ ! स त्वं मे पतिमिहोपपादय, इहानयेत्यर्थः १०॥ चिराय चिरकालं शोककर्शिता मा हर्षिता कुरु ॥ १६॥ इति श्रीमहेश्वरती० श्रीरामाय गतत्वदीपिकाख्यायो सुन्दरकाण्डप्याख्यायां सतत्रिंशः सर्गः ॥ ३७॥
सा-रणावमर्दिनः रण वैवमदी । रण भवन्ति क्षयन्ति भागन्ति बानिति वा रणावाः, तान्मदेयतीति वा ॥१३ वासवतल्यविक्रम पार तुम विक्रमः योग्यतानुसारिपराकमो पिन स तथा । इतरोऽर्थः स्फुटः ॥ १७॥ सयूथपं समुग्रीवम् । कविश्रेष्ठ वानरवीरति प्रलापकालत्वाद्विरुक्तिः । पढ़। राम प्रति शोकक शैता नर हाको कुरा ३५ ॥ ६ ॥
For Private And Personal