SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.bath.org Acharya Shri Kailashsagarsuri Gyarmands ततः स इत्यादि । तच्छ्रुत्वा तेन वाक्येन हर्षितः वाक्यमुवाच ॥ १॥ युक्तरूपं युक्ततरमित्यर्थः । “प्रशंसायां रूपप्"। प्राशस्त्यं चात्र प्रकृत्यर्थवोश। टयम् । स्त्रीस्वभावस्य भीरुत्वादेः। साध्वीनां पतिव्रतानाम् । विनयस्य वृत्तस्य ॥२॥ विस्तीर्ण मामधिष्ठाय शतयोजनमायतं सागरं व्यतिवर्तितुं । ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः । सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ ॥ युक्तरूपं त्वया देवि भाषितं शुभदर्शने । सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥२॥ स्त्रीत्वं न तु समर्थ हि सागरं व्यति वर्तितुम् । मामधिष्ठाय विस्तीर्ण शतयोजनमायतम् ॥३॥ द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । रामा दन्यस्य नार्हामि संस्पर्शमिति जानकि ॥४॥ एतत्ते देवि सदृशं पन्यास्तस्य महात्मनः। का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥५॥ श्रोष्यते चैव काकुत्स्थः सर्व निरवशेषतः । चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥६॥कारणैर्बहुभिर्देविरामप्रियचिकीर्षया। स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥७॥लङ्काया दुष्प्रवेशत्वाद दुस्तरत्वान्महोदधेः। सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥८॥ तत् स्त्रीत्वं न समर्थ हि । स्त्री न समर्थेत्यर्थः । यद्वा सागरस्य शनयोजनम् आयतं विस्तीर्ण च मामधिष्ठायापि स्त्रीत्वं व्यतिवर्तितुम् अपगन्तुं न । समर्थ हि । सागरस्य शतयोजनं यावत्तावदायतं तथा विस्तीर्ण च मामधितिष्ठन्त्या अपि तव स्त्रीत्वं भीरुत्वं नापगच्छतीत्यर्थः ॥३-५॥ श्रोष्यत । इति । त्वया चेष्टितम् उद्वन्धनादिकम् । भाषितं रावणं तृणीकृत्य फणितम्, मम प्रत्युत्तरत्वेन कथितं च ॥ ६ ॥ बहुभिः कारणैः बहुभिरुपायैः। रहप्रस्कन्नमनसा नेहशिथिलमनसा ॥७॥ लङ्काया इति । दुष्प्रवेशलङ्काप्रवेशे दुस्तरसागरतरणे च मम शक्तिरस्तीति ज्ञापयितुमेवमुक्तमित्यर्थः ॥८॥ ॥१॥ युक्तरूपं युक्ततमम् । प्रशंसायां रूपष्प्रत्ययः । श्रीस्वभावस्य भीरुत्वादेः साध्वीनां त्वादृशीनां पतिव्रताना विनयस्य वृत्तस्प सदृशम् ॥२॥ संक्षेपेणोक्त मर्थ श्लोकद्वयेन विवृणोति-स्त्रीत्वमित्यादिना । विस्तीर्णमपि मामधिष्ठाय शतयोजनमायतं सागरं व्यतिवर्तितुं तर्तु स्त्रीत्वं न समर्थ हि स्त्री न समर्थेत्यर्थः । यद्वा स्त्रीत्वमित्यत्र स्त्री इति छेदः । समर्थमिति लिङ्गव्यत्यय आर्षः। स्त्रीभूता त्वं सागरं व्यतिवर्तितुं न समर्था हीत्यर्थः । स्त्रीणां भीरुस्वभावत्वात्तनु भूषणमेवेति भावः । सागरस्य निवर्तितुमिति पाठे सागरस्य याहकछतयोजनं तावदायतं विस्तीर्णमपि मामधिष्ठाय निवर्तितुमुपगन्तुं स्त्री स्वं न समति योजना ॥ ३-५॥ पोप्यते चेति । चेष्टितम् उद्वन्धनादिकं ममाग्रतः भाषितं रावणं तृणीकृत्य कथितं च ॥ ६॥ कारणैः त्वदुःखहेतून् दृष्ट्वेत्यर्थः ॥ ७॥८॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy