SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir .रा.भ.जरघुबन्धुना रघुवंश्येन । “सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समाः " इत्यमरः । रघुवंश्यानां बन्धुना तत्कीर्तिसम्पादकेनेत्यर्थः । समानेतुं| टी.सु.का. ११०॥ सङ्गमयितुम् । इच्छामि ऐच्छम् ॥९॥१०॥ एवमिति । बाष्पप्रमथिताक्षरं बाष्पेण विनिताक्षरम् । एकान्तवृत्तान्तस्मरणात् बाष्पः॥११॥ इद मित्यादिश्लोकद्वयमेकान्वयम् । चित्रकूटस्य पादे चित्रकूटपर्यन्तपर्वते । मन्दाकिन्या अदूरे सिद्धराश्रिते प्राज्यमूलफलोदके तस्मिन्देशे तापसाश्रम इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना। गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥९॥ यदि नोत्सहसे यातुं मया सार्धमनिन्दिते । अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ १०॥ एवमुक्ता हनुमता सीता सुरसुतो पमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११॥ इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् । शैलस्य चित्रकूटस्य पादे पूर्वोत्तर पुरा ॥ १२॥ तापसाश्रमवासिन्याःप्राज्यमूलफलोदके । तस्मिन् सिद्धाश्रमे देशे मन्दा किन्या ह्यदूरतः ॥ १३॥ तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु । विहृत्य सलिलक्किन्ना तवाङ्के समुपाविशम् ॥ १४ ॥ ततो मांसुसमायुक्तो वायसः पर्यतुण्डयत् । तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ १५॥ दारयन् सच मां काकस्तत्रैव परिलीयते । न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १६॥ वासिन्याः तापसाश्रमे वसन्त्याः मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ १२॥ १३ ॥ रामाय सीतया वक्तव्यं वचनं । हनुमन्तं प्रत्युच्यते-तस्येत्यादि ॥१४॥ तत इति । मांससमायुक्तः मांसप्रतिलुब्धः। "आयुक्तकुशलाभ्यां च" इत्यत्र आयुक्तशब्दस्य तात्पर्यपरतया| व्याख्यानात् । लोष्टं मृत्पिण्डम् । पर्यतुण्डयत्पर्यखण्डयत्, स्तनान्तर इति शेषः । “तुडि तोडने" इत्ययं धातुश्चौरादिकः ॥ १५॥ दारयन्निति ।। रघुबन्धुना रघुसगोत्रेण रामेण वा समानेतुं सङ्गमयितुमिच्छामीत्युदाहृतम् । एतत् गुरुस्नेहेन अन्यथा नेति सम्बन्धः ॥ ९-११॥ इदमित्यादि श्लोकद्वयमेकं या वाक्यम् । चित्रकूटस्य पादे चित्रकूटस्य समीपपर्वते पूर्वोत्तरे ईशान्यकोणे मन्दाकिन्या ह्यदूरतः सिद्धाश्रमे प्राज्यं बहु बहुमूलफलोदके तस्मिन देशे वृत्तं तापसाचे श्रमवासिन्या मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ १२ ॥ १३ ॥ तवाड़े समुपाविशमिति । ननु हनुमन्तमुद्दिश्याभिज्ञानं व मुपक्रान्ता देवी रामं सम्बोध्य किमर्थ कथयतीति चेत् ? सत्यम्, मह्यमभिज्ञानं वकुमुपक्रान्ता त्वामेवाभिमुखीकृत्य एवमुत्तरं प्रादादिति हनुमता रामाय वाच| [यितुमिति न दोषः ॥ १४ ॥ तत इति । पर्यतुण्डयत् पर्यखण्डयत, स्तनान्तर इति शेषः ॥ १५ ॥१६॥ 17 ॥११०॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy