________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
टी.सु.का.
१२३॥
पाराचैत्यस्थान् चत्यपालान् ।।१२-१५॥ प्रासादस्थात । पवनात्मजःभ्रामयामासत्यन्वयः। शतधार धारा कोटिः। वज्रवत् स्थितमित्यर्थः, यद्वा शतधा
अरमिति च्छेदः । अरंशीघ्रम् ॥ १७ ॥ रामानु०-प्रासादस्येति । महान्तस्य महाग्रस्य, अत्युन्नतशिखरस्येत्यर्थः । महाईस्येति वा पाठः ॥ १७ ॥ तत्रेति । अनिः सम
अस्त्रविजयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥८॥ दासोऽहं कोसले न्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमान शत्रुसैन्यानां निहन्ता मारुतात्मजः॥९॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥१०॥ अर्दयित्वा पुरी लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥१३॥ एवमुक्त्वा विमानस्थश्चैत्यस्थान हरियूथपः। ननाद भीमनिादो रक्षसां जनयन् भयम् ॥१२॥ तेन शब्देन महता चैत्यपालाः शतं ययुः। गृहीत्वा विविधानखान प्रासान खङ्गान परश्वधान। विसृजन्तो महाकाया मारुतिं पर्यवारयन् ॥१३॥ ते गदाभिर्विचित्राभिः परिधैः काञ्चनाङ्गदैः । आजघ्नुर्वानर श्रेष्ठं बाणैश्चादित्यसन्निभैः॥ १४॥ आवर्त इव गङ्गायास्तोयस्य विपुलो महान् । परिक्षिप्य हरिश्रेष्ठं सबभौ रक्षसांगणः॥ १५॥ ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥१६॥ प्रासादस्य महान्तस्य स्तम्भ हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनुमान पवनात्मजः। ततस्तं भ्रामयामास शतधारं महाबलः ॥ १७॥ तत्र चामिः समभवत् प्रासादश्चाप्यदह्यत ॥ १८॥ दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। स राक्षसशतं हत्वा वजेणेन्द्र इवासुरान् । अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १९ ॥ भवत्, भ्रामितस्तम्भैः स्तम्भान्तरसट्टनादिति भावः ॥ १८॥ १९ ॥ रक्षाकुलदेवताप्रासादः ॥२-१५ ॥ वातात्मजः पवनात्मजः । भीमरूपं समास्थितः आस्थितवान् ॥ १६॥ महान्तस्य महाप्रस्थ, अत्युनतशिखरस्येत्यर्थः महार्हस्य इति च पाठः ॥ १७ ॥ तत्र भ्रामितस्तम्भैः स्तम्भान्तरसट्टनेन अग्मिरभूदित्यर्थः ॥ १८ ॥१९॥
॥१२३॥
For Private And Personal