SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir INI टी.सं.का. वा.रा.भ. तेन भर्ना अदृष्टः सन् यो मामपहत्यागतः तस्य तव किंचिदीर्यमिति योज्यम् ॥७१ ॥ ७२ ॥ जातक्येति । घोरत्वसिद्धये चितास्थ इत्यु ११५९॥ क्तम् ॥ ७३ ॥ आरब्धः, सब शशि शेषः । हा हा कृतं हा हेत्येतत्कृतम् ॥ ७४ ॥ समुत्पत्य, रावणसमीपं गतति शेषः । मण्डोदरी मण्डनभूतोदरी न त्वं रामस्य सदृशो दास्येऽप्यस्य नयुज्यसे। यज्ञीयः सत्यवादी चरणश्लाघी च राघवः॥ ७२ ॥ जानक्या परुष वाक्यमेवमुक्तो दशाननः । जज्वाल सहसा कोपाच्चितास्थ इा पावकः ॥७३ ॥ विवर्त्य नयने क्रूरे मुष्टि मुद्यम्य दक्षिणम् । मैथिली हन्तुमारब्धः स्त्रीमिहर्हा हा कृतं तदा ॥ ७४ ॥ श्रीगां मध्यात् समुत्पत्य तस्य भायों दुरात्मनः । वरा अण्डोदरी नाम तयास प्रतिषेधितः॥७५॥ उक्तश्च मधुरां बागी तया स मदनार्दितः । सीतया तब किं कार्य महेन्द्रसनविक्रम॥७६॥ [मया सह रमस्वाध मदिशिष्टा नजानती।] देवगन्धर्वकन्याभिर्यक्षकन्याभि व च । सार्धं प्रभो रमस्वेह सीतयाकिं करिष्यसि ॥ ७७॥ ततस्ताभिः समेताभिर्नारीभिः स महाबलः। प्रसाद्य सहपानीलो भवनं स्वं निशाचरः॥७८॥ याते तस्मिन् दशग्रीवे राक्षात्यो विकृताननाः सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥७९॥ तृणवद्भाषितं तासां गणयामास जानकी । गर्मितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥८॥ ke मडि भूषायाम्" इत्यस्माद्धातोः पचायच । मन्दोदरी वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा मन्दत्वं चाल्पत्वम् । “मूढाल्पापटु निर्भाग्या मन्दाः " इत्यमरः। सूक्ष्मोदरी इत्यर्थः । मन्दा स्थूलपिपीलिकेत्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः। ननु पूर्व धान्यमालिन्या प्रतिषिद्ध इत्युक्तम्, संप्रति मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदम् । मैवम् । उभाभ्यामपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोदर्यादिनामपरि ज्ञानं च हनुमतस्तदीयव्यवहारात् ।। ७५-७७ ॥ ताभिः देवकन्याभिः। अनेन मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तम् ॥ ७८ ॥ क्रूरैः फरशब्देः । सुदारुणेः अर्थतोपि क्रूरैः ॥ ७९ ॥ तृणवत् गणयामासेत्यन्वयः ॥८॥ ते हननं स्यादित्यर्थः ॥ ७१ ॥ सादृश्यसम्भावनापि दूरापास्तेत्याह दास्येपीति ॥ ७२-७४ ॥ पूर्व धान्यमालिन्पा प्रतिषिद्धमित्युक्तम्, इदानीं मण्डोदरीत्य ॥१५९॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy