SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir न चेति । कालपुरस्सरंकालानुरूपम् ॥३०-३३॥ प्रीतिं रावणविषयप्रीतिम् । प्रहर्ष कालकृतमनोविकासम् ॥३४॥ रामानु:-भजेति । प्रीति नेहम् । प्रदर्षम् आनन्दम् । नित्यदैन्यतां नित्यं देन्यं यस्याः सा नित्पदन्या तस्या भावो नित्यदैन्यता ताम् ॥ ३४ ॥ ॥३५-३७॥ उत्पाब्य वा उत्पाव्यैव ॥ ३८॥३९॥ दौर्हृदः न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ॥३०॥ आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् । रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ॥ ३१॥ रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम्।नत्वा शक्तःपरित्रातुमपि साक्षात् पुर न्दरः॥३२॥ कुरुष्व हितवादिन्या वचनं मम मैथिलि। अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ॥ ३३ ॥ भज प्रीति प्रहर्ष च त्यजैतां नित्यदैन्यताम् । सीते राक्षसराजेन सह क्रीड यथासुखम् ॥ ३४ ॥ जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् । यावत्र ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि ॥ ३५॥ उद्यानानि च रम्याणि पर्वतोपवनानि च। सह राक्षसराजेन चर त्वं मदिरक्षणे ॥ ३६॥ स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दार । रावगं भज भतारं भर्तारं सर्वरक्षसाम् ॥ ३७ ॥ उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि । यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ॥ ३८ ॥ ततश्चण्डोदरी नाम राक्षसी क्रोधमूञ्छिता । भ्रामयन्ती महच्छूलमिदं वचन मब्रवीत् ॥ ३९॥ इमां हरिणलोलाक्षी त्रासोत्कम्पिपयोधराम् । रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ॥ ४०॥ यकृत्प्लीहमथोत्पीड हृदयं च सबन्धनम् । अन्त्राण्यपि तथा शीर्ष खादेयमिति मे मतिः॥४१॥ इच्छा॥४०॥ कुक्षिदक्षिणभागस्थः कालखण्डाख्यो मांसपिण्डो यकृत् । “नायुस्त्रियां कालखण्डयकृती तु समे इमे" इत्यमरः । प्लीहा तु गुल्माख्यो दिव्याङ्गरागादियुक्ता सती,सर्वेषामस्मदादीनां लोकाना चेश्वरी भव । मे मया उक्तमेतद्वाक्यं न करिष्यसि यदि तर्हि त्वामुदिश्य अस्मिन्मुहूर्ने सर्वा वयं भक्षयिष्या | महे, विषमिति शेषः । सुदुर्मते वस्तुनस्तु-सुदुष्टेष्वपि मतिः अनुमाहिका यस्याः सा । कालपुरस्सरं कालोचितम् नो वाक्यं न च कुरुषे, नेनने हितमिति Hशेषः ॥ २६-३२॥ तुल्यं सहेत्यर्थः । अलमश्रुनिपातेन इत्यपि पाठः ॥ ३३ ॥ प्रीति स्नेहम् । प्रहर्षम् आनन्दम् । नित्यदेन्यता निरन्तरदैन्यत्वम । सीते इत्यस्य । वास्तवार्थस्तु राक्षसराजेन, यत्किचिदुक्तमिति शेषः । सह सहस्व, यथासुख क्रीड॥ ३४॥ तत्र हेतुः-जानासि हीनि ॥५॥ उद्यानानीयस्प वास्तवार्थस्तु-। राक्षसराजेन सह एकदा, संवर्द्धिनानीति शेषः । उद्यानानि च र.वर्ण भर्तारं भृत्यत्वेन भज, अङ्गीकुर्वित्यर्थः ॥ ३० ॥३७॥ उत्पाटय वा उत्पाटचैव du ३८॥ ३९ ॥ दोईद: इच्छा ॥ ४० ॥ यकृत्लीहमित्यादिना दौईदस्य स्वरूपं कथयति-यकृत्प्लीहं महत्क्रोडमिति । यकृत्राम हृदयस्य दक्षिणा For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy