________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भ
वामभागस्थो मांसपिण्डविशेषः । नकारान्तस्य पीहनशब्दस्य अकारान्तत्तमार्गम् । “अन्त्रं पुरीतगुल्मस्तु प्लीहा पुसि" इत्यमरः । उत्पीडं तस्यो ।
टी..को परि स्थितं मांसम् । हृदयम् पद्मकोशप्रतीकाशं मांसम् । बन्धनं तस्य धारणमधोमांसम् । उत्कोडमिति पाठे उत्क्रोडो हृदयस्य स्थानम् । अन्त्रं पुरीतत् ॥४१-४३॥ ततस्त्वजामुखी नामेत्यादि । पीलुकान मांसखण्डान् ॥४४॥ पेयं लेां चास्या उपदंशत्वेनोच्यते ॥ १५॥४६॥ निकुम्भिला स०२४
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् । कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ॥ ४२ ॥ निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह। नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ॥४३॥ ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् । विशस्येमा ततः सर्वाः समान् कुरुत पीलुकान ॥४४॥ विभजाम ततः सर्वा विवादो मेन रोचते। पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु॥४५॥ ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् । अजामुख्या यदुक्तं हि तदेव मम रोचते ॥४६॥ सुरा चानीयतां क्षिप्रंसर्वशोकविनाशिनी । मानुषं मांसमास्वाद्य नृत्यामोऽथं निकु
म्भिलाम् ॥४७॥ एवं संभत्य॑माना सा सीता सुरसुतोपमा । राक्षसीभिः सुघोराभिधैर्यमुत्सृज्य रोदिति ॥४८॥ | इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः॥ २४ ॥ नाम लङ्कायाः पश्चिमद्वारप्रदेशवासिनी भद्रकाली ॥४७ ॥ एवमिति । रोदिति अरुदत् ॥४८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्विंशः सर्गः ॥२४॥ भागस्थो मांसविशेषः । प्लीहा तु हदि वामभागस्थो मौसविशेषः । “अन्त्रं पुरीतद् गुल्मस्तु प्लीहा पुंस्यथ वस्नसा " इत्यमरः । क्रोडं भुजान्तरम, वक्षः गोमवाकतिमासयक्तमस्थि हृदयोपरिस्थितमांसविशेषो वा । अथोत्पीडमिति पाठे-उत्पीड पीहोपरिस्थितं मांसम् । हृदयं च सबन्धनं नाहीवन्धनसहित मुकुलाकारहत्पद्माख्यं मांसविशेषम् ॥ ४१-४४ ॥ तत इति । पिण्डकान् मासखण्डान ॥१५॥ ४६॥ सुरेति । निकुम्भिला नाम लङ्कायाः पश्चिमभाग वर्तिनी काचन शक्तिः ॥ ४७ ॥ रोदिति अरुदत् । सुरसुतोपमा देवकन्योपमा । "स्त्रीसहस्राणि ते सप्त" इत्यारभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थस्तु-रावणं ॥५॥ भर्तारं भज भृत्यत्वेनाङ्गीकुर्वित्यर्थः। उत्पाटचेति । हे मैथिलि ! ते तुभ्यं व्याहृतं वाक्यम् रावणं भृत्यत्वेनाङ्गोकुर्विति वाक्यमित्यर्थः। यथावन्न करिष्यसि यदि मे मम हृदयमुत्पाट्य भक्षयिष्यामीति सम्बन्धः । सीतामुद्दिश्योक्तानि विकटायाः परुषवाक्यान्यसहमानानां चण्डोदरीप्रभृतीनां विविधप्रलापानाइ-ततश्चण्डोदरी AI
For Private And Personal