________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भू.
॥
टी.सु.का स.२४
४
॥
तच्छन्दद्वयम् । ता हनुमदधिष्टितां शिशुपाम् ॥ १७-१५॥ ततस्ता विनता नामेति। निर्गतोदरी उन्नतोदरी ॥२०॥ अतिकृतम् अतिमात्रातम् । ततस्तां विनता नाम राक्षसी भीमदर्शना । अब्रवीत् कुपिताकारा कराला निर्णतोदरी ॥२०॥ सीते पर्याप्त मेतावद्भर्तुः स्नेहो निदर्शितः । सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ २१॥ परितुष्टाऽस्मि भद्रं ते मानुषस्ते कृतो विधिः। ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥२२॥ रावणं भज भर्तारं भर्तारं सर्वरक्षप्ताम् । विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ २३ ॥ दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥ २४ ॥ मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय । दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥ २५॥ अद्यप्रभृति सर्वेषां लोकानामीश्वरी भव । अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ॥ २६ ॥ किं ते रामेण वैदेहि कृपणेन गतायुषा । एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यति। अस्मिन् मुहर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ २७ ॥ अन्या तु विकटा नाम लम्बमानपयोधरा । अब्रवीत् कुपिता सीता मुष्टिमुद्यम्य गर्जती ॥ २८ ॥ बहून्यप्रियरूपाणि वचनानि
सुदुर्मते । अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥ २९॥ 2॥२१॥ मानुषो विधिः कृतः, मनुष्यभात्युचितपातिव्रत्यप्रकटनं कृतम् एतावत्कालमित्यर्थः॥२२-२८॥ बहूनीनि । सोढानि, रावणेनेति शेषः॥२९॥ निर्णतोदरी कृशोदरी ॥ २० ॥ अतिकृतम् अतिमानाचरणम् ॥ २१॥ मानुषो विधिः मनुष्यजात्युचितपातिव्रत्यमकटनं कृतम्, किंतु एतावता अलमित्यर्थः। वास्तवार्थस्तु-परितुष्टाऽस्मीत्यादिश्लोकत्रयं कुलकम् । अस्यार्थ:-हे मैथिलि ! मानुषं मनुष्यधर्म भयं त्यक्त्वा । रावयतीति रावणं दशाननम्, तथापि कृपणम् मर्तारं नियते शुश्रूषादिना स्वामिन मिति भर्ता भृत्यः तम् आश्रय, रावणं भृत्यत्वेन अङ्गीकुर्वित्यर्थः। विक्रान्तादिगुणयुक्तं रामं च भजेति सम्बन्धः ॥२२-२५॥ र अद्येति । अनेः स्वाहा, इन्द्रस्य शची यथा तथा अद्यप्रभृति लोकानामीश्वरी भवेति सम्बन्धः । दिव्याङ्गरागेत्यादि श्लोकत्रय कुलकम् । तस्य वास्तवार्यस्तु
हे वैदेहि ! गतायुषा प्राप्तापुषारामेण, सङ्गमो भविष्यतीति शेषः । ते तव, कृपणेन कार्पण्येनेत्यर्थः । किं ? माऽस्तु । अग्ने स्वाहा इन्द्रस्य शची यथा तथा अद्यप्रभृति I स-गतायुषा अस्मदाहाररूपत्वाद्गतायुष्टमिति भावः । सर्वास्त्वां मक्षयिष्यामह इत्युक्या नैकापि त्वत्पक्षपातिनी वर्तत इति योतयति ॥ २७ ॥
। अप्रैः खात्रय । दिव्याङ्गराग में दक्षिण त्यागशील ॥२२॥ रावणं भजता परितुष्टाऽस्मिक
-
wri
For Private And Personal