________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailashsagarsuri Gyarmandir
सुवर्चलेत्यादिबहुदृष्टान्तप्रदर्शनं स्वस्याः पातिव्रत्यदायद्योतनाय ॥९-१३॥ अवलीनः छनः । राक्षसीरशृणोत् राक्षसीवाक्यान्यशृणोदित्यर्थः ।।
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ८॥ दीनो वा राज्य हीनो वा यो मे भर्ता स मे गुरुः। तं नित्यमनुरक्ताऽस्मि यथा सूर्य सुवर्चला ॥ ९ ॥ यथा शची महाभागा शक्रं समुपतिष्ठति । अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ॥३०॥ लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा । सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥ ११॥ सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पतिमनुव्रता। तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ १२॥ सीताया वचनं श्रुत्वा राक्षस्यःक्रोधमूछिताः। भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ १३ ॥ अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे । सीता सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः॥ १४॥ तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः । भृशं संलिलिहुर्दीप्तान प्रलम्बान् दशनच्छदान् ॥ १५॥ ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् । नेयमर्हति भर्तारं रावणं राक्षसा धिपम् ॥ १६॥ संभत्य॑माना भीमाभीराक्षसीभिर्वरानना। सावाष्पमुपमार्जन्ती शिशुपा तामुपागमत् ॥ १७॥ ततस्ता शिशुपां सीता राक्षसीभिः समावृता । अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥ १८॥ तां कृशां
दीनवदनां मलिनाम्बरधारिणीम् । भर्सयाश्चक्रिरे सीतां राक्षस्यस्ता समन्ततः॥ १९॥ J॥ १४ ॥ नेयमईतीत्यत्रेतिकरणं बोध्यम् । अस्य उचुरित्यनेन सम्बन्धः ॥ १५ ॥ १६॥ सा भयंमानेति पाठे-भर्त्सनोपगमनरूपक्रियाभेदात नेति । भार्या भर्तव्या ॥ ८॥ तं नित्यमित्यादि । अत्रातिदुर्दशास्वपि दृढव्रतत्वद्योतनाय नानाविधानेकसाध्वीनिदर्शनोपन्यास इत्यनुसन्धेयम् ॥ ९-१३ ॥ अव लीन इति । तर्जयन्तीरशृणोत राक्षसीना तर्जनवाक्यान्यशृणोदित्यर्थः ॥ १४ ॥ १५ ॥ ऊचुरिति नेयमर्हतीत्यूचुरिति सम्बन्धः ॥ १६ ॥ सा भय॑माना, अभ दिनि शेषः । सेति । सा का हनुमदधिष्ठिता शिंशुपामुपागमदिति योजना ॥१७-१९ ॥ I ससाभपमाना इति पाठः । साभयंमानेति पदमेकम् । सां हिंसामुहिश्य भयमाना सामपमाना" सा तु हिंसायाम् " इति विश्वः । या सेत्सम्बयः । उपत्यनेनातिसामीप्य सूचयति ॥ १७ ॥
For Private And Personal