SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भूतगणा अधोभागे वहन्ति । तद्वारेणेव कामगत्वमपि, चेतनप्रेरणं विना अचेतनसञ्चारस्यात्यन्तमनुचितत्वाच्च ॥ ७॥ रामानु- वहन्तीत्यनेन श्लोकेन विमा नस्य राक्षसबाह्यत्वं प्रतीयते । कामगस्य दिव्यस्य तन्नोपपद्यते । एतद्विरोधपरिहासय बढ़तेर्धातोः रक्षणार्थत्वस्वीकारोपि नोपपद्यते । अन्तःपुरमध्ये विमानरक्षणार्थ राक्षसावस्थानायोगात् ।। |अतोऽत्र समाधानं विद्वद्भिश्चिन्त्यम् ॥ ७ ॥ उत्करः समूहः॥८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८॥ तस्येत्यादि । आलयवरिष्ठस्य पुष्पकस्य ॥१॥ रामानु०-तस्यालयवारष्ठस्य, स तस्य मध्ये भवनस्य संस्थितमिति पुष्पकाधारत्वेन प्रकृतस्वगृह वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम् । स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीर सत्तमः ॥८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टमः सर्गः॥८॥ तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् । ददर्श भवन श्रेष्ठं हनुमान मारुतात्मजः ॥१॥ अर्द्धयोजनविस्तीर्ण मायतं योजनं हि तत् । भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् ॥२॥ मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् । सर्वतः परिचक्राम हनुमानरिसूदनः ॥ ३ ॥ उत्तम राक्षसावासं हनुमानवलोकयन् । आससादाथ लक्ष्मीवान राक्ष सेन्द्रनिवेशनम् ॥ ४॥ चतुर्विषाणैर्दिरदेस्त्रिविषाणैस्तथैव च । परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥५॥ श्रेष्ठस्य । भवनश्रेष्ठं पुष्पकाख्यम् ॥ १ ॥ तद्भवनं कियत्प्रमाणमित्यत्राह-अईयोजनेति ॥२॥ सर्वतः पुष्पकादन्यत्र सर्वत्र । पुष्पकारोहणस्य पश्चाद वक्ष्यमाण त्वात ॥३॥ रामानु-मार्गमाण इति । सर्वतः परिचकाम । रावणभवनपर्यन्तवर्तितद्धातृकुमारामात्यादिभवनेषु परितवचारेत्यर्थः । उत्तरश्लोके रावणगृहमारभिधानात् ॥३॥ उत्तममिति निशाचराः वहन्ति वहन्तीव । इवशब्दोवाध्याहर्तव्यः । तथा च विमाने निमितनिशाचराकाराः प्रतिमा वहन्तीवेत्यर्थः । तं विमानं ददशेत्युत्तरेण सम्बन्धः अन्यथा कामगमनस्य अन्तःपुरे विद्यमानस्य राक्षसवहनरक्षणयोरयोगात् ॥ ७ ॥ वसन्तेति । वसन्तपुष्पोत्करचारुदर्शनं बसन्तकालीनपुष्पसमूहचारुदर्शनम् ॥८॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् अष्टमः सर्गः॥८॥॥१॥ तस्येत्यादि श्लोकद्वपमेकं वाक्यम् ।। तस्यालयवरिष्ठस्य पूर्वोक्तपुष्पकस्य मध्ये भवन श्रेष्ठं भवनोत्तमं राक्षसेन्द्रस्य भवनं ददर्शति सम्बन्धः ॥२॥ मार्गमाण इति । सीता मार्गमाणः सर्वत IM पुष्पकादन्यत्र सर्वत्र परिचक्राम सबचार पुष्पकारोहणस्योपरि वक्ष्यमाणत्वात ॥३॥ उत्तपमित्यादि श्लोकद्वयमेक वाक्यम् । राक्षसावासमित्यनेन सर्वोप For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy