________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
टी.सु.का
V
बा.रा.भू. ततस्ततस्तुल्यविशेपदर्शनम् तत्र तत्र तुल्यं विशेषदर्शनं यस्मिन् ॥ ४॥ मनस्समाधाय मन एकाग्रीकृत्य । स्वयं मनस्वीति यावत् । दुरावरं दुर्वा ॥३०॥
रम् । महर्दिनां महीनाम् । “अपिमापं मपं कुर्याच्छन्दोभङ्गंन कारयेत्" इत्युक्तरीत्या वृत्तभङ्गभिया हस्वोच्चारणम् । अत्र्यमुदाम् इन्द्रादीनाम् ॥५॥ विशेषमिति । विशेषमालम्ब्य विशेषसंस्थितं विशेषं गृहीत्वा विशेषेण संस्थितम् । सविशेषणविशेषसंस्थितमिति यावत् । सविशेषसंस्थानविशेष
मनस्समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम् । महात्मनां पुण्यकृतां महर्चिना यशस्विनामय्य मुदामिवालयम् ॥५॥ विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम् । मनोभिरामं शरदिन्दु निर्मलं विचित्रकूट शिखरं गिरेर्यथा ॥६॥ वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः ।
विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ॥७॥ विशिष्टमित्यर्थः । कूटानां विचित्रत्वबहुत्वे विशेषणद्वयेन दर्शयति-विचित्रेत्यादिना। विचित्रकूटं शिखरं गिरेर्यथा। कूटम् अवान्तरशृङ्गम्, शिखरं महाशृङ्ग मिति प्रयोगादवधार्यते ॥६॥ वदन्तीति । यं यत् । आषों व्यत्ययः। महाशनाः महाकाया इत्यर्थः । व्योमचराः व्योमचरसदृशसंस्थानाः । विवृत्त विध्वस्तविशाललोचनाः विवृत्तानि वर्तुलानि विध्वस्तानि भुमानि विशालानि लोचनानि येषां ते तथा । महाजवाः महाजवा इव स्थिताः । भूतगणाः गोपुरवाहका इव प्रतिमारूपेण स्थिताः । अन्यथा रावणान्तःपुरे पुरुषसञ्चारायोगात् कामगस्य विमानस्प वहनासंभवाच्च । यद्वा शिबिकावाहका इव समाधीयन्त इति समाधान मनसः समाधानाःमनोहितसंहिताः ते च ते विचारा विविधमार्गास्तैः सश्चरणशीलम्, मनोभिलषितसर्वदेशगमनशीलमित्यर्थः । यद्वा मनस्तमाधानेन मनोनेश्वल्पेन यत्र विचारस चिन्ता तब चरणशीलम्, मनस्सल्पितदेशगमनशीलमित्यर्थः । ततस्ततस्तुल्यविशेषदर्शन तुल्पानो रमणीयत्वेन | सदृशानां विशेषाणां दर्शनं यस्मिन् तत्, सर्वतोरमणीयमित्यर्थः॥४॥ मन इति । मनस्तमाधाय स्वामिचित्तं स्वहदि निधाय, स्वामिचितं विदित्वेति यावत् । दुरावर दुनिवारम् । महधिनाम् । दीर्घाभाव डान्दसः । अम्पमुदा महानन्दानामिन्द्रादीनामालयं त्रिविष्टपमिव स्थितमित्यर्थः ॥५॥ विशेष विशिष्टदिग्परत्नादि वस्तुजातम् । आलम्म्य अवलमय विशेषसंस्थितं दिव्यसंस्थानविशेषेणावस्थितम् । बहुकुटमण्डितं बहुमिरवान्तरकटैरलकृतम् । विचित्रकूट विचित्रशिखरम्
॥६॥ वहन्तीति । महदर्शनं येषां ते तथा । विवृत्तविध्वस्तविशाललोचनाः विवृत्तानि विर्णितानि विध्वस्तानि विपर्यस्तानि विशालानि लोचनानि येषां ते । IM स-विवृत्तविध्वस्तविशाललोचनाः वि विरुद्ध स्वामिविरुद्धं वृत्तं चारे विश्वस्तं येषां ते तथा । ते च ते विशाललोचनाश्चेति तथा ॥ ७॥
॥३०॥
For Private And Personal