________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥२४॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मित्यर्थः ॥ २३ ॥ सनातन इति । सनातने अविच्छिन्ने वर्त्मनि पातित्रत्यधर्मे । रामेशणे अन्तो निश्वयो यस्यास्ताम् । श्रीमत् सीताचिन्तनश्रीमत् । विशिष्टाम् उत्कृष्टाम् ॥ २४ ॥ उष्णेति । सानुसृतास्त्रकण्ठीम् अनुगतास्त्रेण अनुगतबाष्पेण कण्ठेन सह वर्तमानाम् । पुरा रामपाश्वावस्थान सनातने वर्त्मनि सन्निविष्टां रामेक्षणान्तां मदनाभिविष्टाम् । भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ ॥ उष्णार्दितां सानुसृतास्त्रकण्ठीं पुरा वराहोंत्तमनिष्ककण्ठीम् । सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम् ॥ २५ ॥ अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम् । क्षतप्ररूढामिव बाण रेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ २६ ॥
काले । वराहोंत्तमनिष्ककण्ठीं वराहः उत्तमश्च निष्कः कण्ठे यस्याः ताम् । उरःकण्ठसम्बन्धी भूषणविशेषो निष्कः । अभिरक्तकण्ठीं खिग्धकण्ठीम् || २५ || अव्यक्तेति । अव्यक्तरेखाम् अव्यक्तस्वरूपां चन्द्ररेखां चन्द्रकलामिन स्थिताम् । अत्यन्तकृशत्वे कान्तिहीनत्वे च दृष्टान्तोऽयम् । पांसुप्रदिग्धां पांसुकलुषितां हेमरेखां कनकशलाकामिव स्थिताम् । स्वतः शुद्धस्वभावस्य आगन्तुमालिन्ये दृष्टान्तोयम् । क्षतप्ररूढां क्षतेन प्ररूढाम् औषघादिना समाहिताम् । अन्तःशल्यदोषवती बहिस्समाहिताम् । वाणरेखां बाणझातीमिव स्थिताम् । अन्तर्वेदनातिशये दृष्टान्तोऽयम् । वायुप्रभिन्नामिव मेघरेखाम, पुनरसमाधेयशैथिल्ये दृष्टान्तोऽयम् ॥ २६ ॥
जाताम् अयोनिजाम् ॥ २३ ॥ सनातने वर्त्मनि अविच्छेदेन प्रवृत्ते पातिव्रत्यरूपमार्गे । सन्निविष्टां सम्यनिष्ठिताम् ||२४|| उष्णार्दितां विरहतापपीडिताम् । अनु सुनास्त्रेण कण्ठेन सह वर्तत इति सानुसृताम्र कण्ठीम्। निष्कम उरोभूषणम् । अव्यक्त संखाम् अस्पष्टप्रकाश चन्द्ररेखां चन्द्रकलाम् पांसुप्रदिग्धाम् पांसुदूषिताम्,
स०-उष्णार्दितां रामविरतप्ताम् । अनुमृतम् अश्रम् अश्रु यस्य स चासौ कष्टथ तेन सह वर्तन इति तथा ताम् । सानुष्ठमित्यादिस्थानत्रयेपि ङीबार्थः । यद्वा “स्वाङ्गाच " इति सूत्रस्थ शब्द सूचित " अङ्गमात्रकण्ठेभ्य इति वक्तव्यम् इति वृनि च "माण्यानुकेर प्रामाणिका इति प्रामाणिकाः अप्रामाणिका एव इति महोजिनागोजिमहोक्तेः कथमिति शङ्कषम् | अनुवृत्यैव ङीधि सिद्धे चशब्दस्य चैयर्थ्यादेवमादिरूपाणां दुरुपपादनत्वावर्णनाच 'अप्रतिषिद्धमनुमतम् इत्युकेर्महामान्यकारस्य मतमिति वचितत्वात् कर्मवान । अश्रुकण्ठामिति वा पाठ इति नागोजिमट्टो तिरनुप्रास मङ्गभीरुभिरनाद रणीया अभिरक्तकण्टी सुस्वराम् । नीलकण्टों मयूरीम् ॥ २१ ॥
For Private And Personal
टी. सुं.को. स० ५
॥२४॥