________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
इति विश्वः ॥ १९॥ अप्रावृताः अनवकुण्ठिताः । काञ्चनराजिवर्णाः कनकरेखाकाराः । तपनीयवर्णाः तप्तकाञ्चनवर्णाः । शशलक्ष्मवर्णाः चन्द्र। पाण्डुराः। कान्तपहीणाः विरहिण्यः ॥२०॥ प्रियान्प्राप्य अभिसत्य सुप्रीतियुक्ताःमनोभिरामाः रामाः प्रप्तमीक्ष्य गृहेष रामाश्च ददर्श । अभिसारिकाः कुलपालिकाश्च ददर्शेत्यर्थः॥२१॥चन्द्रेति । वक्रनेत्रदर्शनं मानुपीत्वराक्षसीत्वविवेकार्थम् । आभरणदर्शनं स्वदृष्टसीताभरणतुल्याभरणदर्शनार्थम् ॥२२॥
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्पराास्तपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तपहीणा रुचिराग वर्णाः ॥ २०॥ ततः प्रियान प्राप्य मनोभिरामान सुप्रीतियुक्ताःप्रसमीक्ष्य रामाः। गृहेषु हृष्टाः परमाभिरामा हरि प्रवीरःस ददर्श रामाः ॥ २१॥ चन्द्रप्रकाशाश्च हि वक्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः । विभूषणानां च ददर्श मालाः शतदानामिव चारुमालाः ॥ २२ ॥ न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजा ताम् । लता प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाऽभिजाताम् ॥ २३॥ रामानु०-चन्द्रप्रकाशाश्च हीति । बक्राणि अक्षिपक्ष्माणि यासां ताः " डाबुभाभ्यामन्यतरस्पाम्" इति डाप् । सीतामन्वेषमाणस्प हनुमतः खीणां मुखनयनादिदर्शनं मानुषीत्वराक्षसीत्व विभागपरिज्ञानार्थम् । आभरणदर्शनं रामोक्तसीताभरणस्वरूपनिरूपणार्थम् । एतच्च-"तां समीक्ष्य विशालाक्षी राजपुत्रीमनिन्दिताम् । तर्कयामास सीतेति कारणरुपपादयन् । वैदेह्या यानि चाङ्गेषु तदा रामोऽन्चकीर्तयत् । तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ॥” इति राजपुत्रत्विाविशालाक्षत्वाभरणदर्शनैः सीतात्वनिर्णयस्योपरि वक्ष्यमाणत्वादवगम्यते ॥ २२ ॥ न त्विति । परमाभिजाताम् अत्यन्ताभिरामाम् । साधुजातां सुरूपाम् । मनसाऽभिजाताम् अयोनिजामित्यर्थः॥२३॥ रामानु०-न विति । साधुजाता मित्येतल्लताविशेषणम् । मनसाभिजाताम “ यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत् । तस्मात्तव वधार्थ बै उत्पत्स्येऽहं भवं पुनः ॥" इत्युत्तरश्रीरामायणोक्तप्रकारेण स्वसंकल्पनावतर्णाि उढाः, पाणिग्रहीता इत्यर्थः । “निवेशः शिविरोद्वाहविन्यासेषु" इत्यमरः॥१९॥अप्रावृता इत्यादिश्लोकद्वयमेकं वाक्यम् । अत्र ददशेति क्रियायास्सर्वत्र सम्बन्धः। उतरीयरहिता, काश्चनराजिवर्णाः कनकरेखाकारा, तपनीयवर्णाः तप्तस्वर्णवर्णाः, शशलक्ष्मवर्णाः चन्द्रवर्णाः, कान्तपहीणाः प्रियवियुक्ताः रामाश्चं ददर्श, ततः प्रियान प्रसमीक्ष्य प्राप्य सुप्रीतियुक्ता रामाश्च ददर्श । गृहेषु हृष्टाः रामाश्च ददर्शति सम्बन्धः। यद्वा स हरिप्रवीरः मनोभिरामान प्रियान प्राप्य अभिमृत्य सुप्रीतियुक्ताः रामाः प्रसमीक्ष्य गृहेषु हृष्टाः स्वगृहेषु रमणं प्राप्य हृष्टाः परमाभिरामाश्च ददर्शति सम्बन्धः । पूर्वोक्तानियतकाभिसारिकासममि | व्याहारादुत्तरार्धेन स्वगृहप्राप्तरमणा वाराङ्गना उच्यन्ते ॥ २०-२२ ॥न विति । साधुजातामित्येतल्ताविशेषणम् । परमाभिजाताम् अत्यन्ताभिरूपा मनसामिल
For Private And Personal