________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयार्थे प्रथमा ॥ १३ ॥ महागजैरिति । सा पुरीति शेषः । सुसद्भिः सुतरां सद्भिः । विनिःश्वसद्भिः युद्धयोग्यवीरालाभात् ॥ १४ ॥ बुद्धिप्रधानान्॥ ७॥, टी. सुं.कां. बुद्धया श्रेष्ठान् प्रधानबुद्धीन्या, उत्तमबुद्धीनित्यर्थः । रुचिराभिधानान् शोभनव्यवहारान् । संश्रदधानान् आस्तिकान् । नानाविधानान्नानाकारान् । रुचिराभिधानान् हृद्यनाम्रः || १५ || आत्मगुणानुरूपान् आत्मगुणानुरूपव्यवहारान् ॥ १६ ॥ वराणां श्रेष्ठानाम् अर्हाः वराहः । सुविशुद्ध
म० ५
का.रा.भू. ॥२३॥
www.kobatirth.org
महागजैश्वापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः । रराज वीरैश्च विनिःश्वसद्भिर्हृदो भुजङ्गैरिव निःश्व सद्भिः ॥ १४ ॥ बुद्धिप्रधानान् रुचिराभिधानान् संश्रदधानान् जगतः प्रधानान् । नानाविधानान् रुचिराभिधानान ददर्श तस्यां पुरि यातुधानान् ॥ १५ ॥ ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान् । विद्योत मानान् स तदाऽनुरूपान ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १६ ॥ ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महा नुभावाः । प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ १७ ॥ श्रिया ज्वलन्तीवपयोपगूढा निशीथ काले रमणोपगूढाः । ददर्श काश्चित्प्रमदोपगूढा यथा विहङ्गाः कुसुमोपगूढाः ॥ १८ ॥ अन्याः पुनर्हर्म्यतोप विष्टास्तत्र प्रियाङ्गेषु सुखोपविष्टाः । भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान मदनाभिविष्टाः ॥ १९ ॥
भावाः कान्तेषु निर्मलहृदयाः । महानुभावाः पातिव्रत्यरूपमा प्रभावाः । यद्रा महानुभावाः अनुभावाः कटाक्षभुजक्षेपादयः सुप्रभावाः । शोभनं भवाः ॥ १७ ॥ श्रियेति । प्रमदोपगूढाः हर्षोपगूढाः । विहङ्गाः विहङ्गीः ॥ १८॥ निविष्टाः ऊडाः पाणिगृहीता इत्यर्थः । " निवेशः शिविरोद्वाहविन्यासेषु समालभन्त्य इत्यादी द्वितीयायें प्रथमा । समालभन्त्यः चन्द्रनादिना अतुलिम्पन्त्यः । “समालम्भो विलेपनम् " इत्यमरः ॥ १३ ॥ महागजैरिनि । रराज, पूरिति शेषः ॥ १४ ॥ रुचिराभिधानान् रुचिरवचनान, अन्यत्र रुचिरनामधेयान् । नानाविधानान् नानाव्यापारान ॥ १५ ॥ ननन्देति । आत्मगुणानुरूपान आत्मगुणानुरूपव्यापारान ॥ १६ ॥ वराहः श्रेष्ठभषणानुलेपनादियोग्याः ॥ १७ ॥ प्रमदोपगूढाः हर्षपूर्णाः । विहङ्गाः विहङ्गीरित्यर्थः ॥ १८ ॥ निविष्टाः
For Private And Personal
॥२३॥