SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir यन्त्रितस्य आवृतस्य ॥ १५१ ॥ तत इति । नगरद्वारमागतास्सन्तः राजमार्ग अवोषयत्रिति योजना ॥ १५२-१५४॥ पुच्छेन चेति । अहूं वलभिः ॥ १५५-१५८॥ विस्मयोदन्तभाषितां भाषितविस्मयोदन्ताम्, उक्ताद्भुतवातामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ॥ १५९ ॥ निमित्त राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः। तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः । बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः॥ १५१ ॥ ततस्ते राक्षसाः शूरा बद्धं मामनिसंवृतम् । अघोषयन् राजमार्गे नगरद्वार मागताः ॥ १५२ ॥ ततोऽहं सुमहदूपं संक्षिप्य पुनरात्मनः ॥ १५३ ॥ विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः। आयसं परिघं गृह्य तानि रक्षांस्यमूदयम् । ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥१५४॥ पुच्छेन च प्रदीप्तेन तां पुरी साट्टगोपुराम् । दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥ १५५ ॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ १५६ ॥ दहता च मया लङ्का दग्धा सीता न संशयः । रामस्य हि महत् कार्य मयेदं वितथीकृतम् ॥ १५७॥ इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ १५८ ॥ अथाह वाचमश्रौषं चारणानां शुभाक्षराम् । जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ॥१५९॥ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्धतां गिरम् । अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥१६०॥ दीप्यमाने तुलाङ्कले न मां दहति पावकः। हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ॥ १६॥ तैनिमित्तैश्च दृष्टार्थेः कारणैश्च महागुणः । ऋषि वाक्यैश्व सिद्धार्थरभवं हृष्टमानसः॥ १६२॥ श्रोपलथिना शकुनादिभिश्च सीता न दग्धेति ज्ञातेत्यर्थः॥१६०॥ हृदयं प्रदृष्टम्, आसीदिति शेषः । सुरभिगन्धिनः, आसत्रिति शेषः ॥१६१॥ दृष्याथैः दृष्टफलैः । निमित्तैः शकुनैः । कारणैः नेत्रस्फुरणादिभिः। महागुणेः फलव्यातः । सिद्धार्थः अबाधितार्थः । तत्र हेतुत्वेन ऋषिपदोपादानम् ॥ १६२॥ | याचित इति सम्बन्धः ॥ १४५-१५० ।। यान्वितस्य निरुद्धस्य ॥१५१-१५८॥ विस्मयोदन्तभाषितां विस्मयवृत्तान्तविषयव्यवहाराम् । विस्मयोदन्तभाषिणाम् इति मनवा पाठः ॥ १५९॥ निमिरी: शुभसूचकैः ॥ १६ ॥ निमित्तान्याह-दीप्यमान इत्यादि ॥ १६१ ॥ दृष्टाः दृष्टसंबादेः। महामुणेः कारणः मत्प्रवृत्तिकारणः सीता For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy