________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भू.
॥१६॥
तस्येति । तेन साहाय्यस्यास्माभिः कर्तव्यत्वेन प्रस्थापिता, दूत इति शेषः ॥ १४॥ विधमन्ति यावदिति । " यावत्पुरानिपातयोलटू" इति लड लट् ॥ १५१ ॥ वानराणामिति । Kाये हि निमन्त्रिताः युद्धसाहाय्यार्थमाहूताः देवतानां सकाशं गच्छन्ति तेषां वानराणां प्रभावः पुरा केन न विदितः, त्वया विज्ञात एवेति भावः ॥ १४२ ॥ इदं वचस्मग्रीवोक्तमेव
स०५८ तस्य साहाय्यमस्माभिः कार्य सर्वात्मना त्विह । तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः । क्षिप्रमानीयतां सीता दीयतां राघवाय च ॥ १४०॥ यावन्न हरयो वीरा विधमन्ति बलं तव ॥ १४१॥ वानराणां प्रभावो हि न केन विदितः पुरा। देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥१४२॥ इति वानरराजस्त्वामाहेत्यभिहितो मया। मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ १४३॥ तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा । मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ १४४ ॥ ततो विभीषणो नाम तस्य भ्राता महामतिः । तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ १४५॥ नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः। राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ १४६॥ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस । दूतेन वेदितव्यं च यथार्थ हितवादिना ॥ १४७ ॥ सुमहत्य पराधेऽपि दूतस्यातुलविक्रम । विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः ॥१४८॥ विभीषणेनैवमुक्तो रावणः संदि देश तान् । राक्षसानेतदेवास्य लागूलं दह्यतामिति ॥ १४९ ॥ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ।
वेष्टितं शणवल्कैश्च जीर्णेः कासिजैः पटैः ॥ १५०॥ मयोक्तमित्याह-इतीति ॥१४३-१४५॥ नैवमिति । कर्तव्यमिति शेषः । राजशास्त्रम् राजधर्मशास्त्रम् ॥१४६॥ वेदितव्यं वक्तव्यमित्यर्थः ॥४७-५०d मिति शेषः ॥ १३९॥ तस्य रामस्य तेन साहाय्यस्प कर्तव्यत्वेन प्रस्थापितः, इत इति शेषः । तुभ्यं तव । धर्मतः कलह विनेत्यर्थः । सीता दीयताम् ॥ १०॥M un विपक्षे बाधकमाइ-यावदिति । विधमन्ति विधमिष्यन्ति ॥ १४१ ॥ लहानाशने वानराणां सामर्थ्यमस्तीत्याशयेनाइ-वानराणामिति ।ये निमन्त्रिताः युद्धसाहा य्यार्थमाहूताः देवताना सकाशं गच्छन्ति तेषां वानराणां प्रभावः पुरा त्वया नविदितःन विज्ञातो हीति योजना ॥ १४२॥१४३॥ मत्पमा घरदानलब्धावध्यत्व रूपम् ॥ १४४ ॥ तत इत्यादि श्लोकत्रयमेकं वाक्यम् । शास्त्रेण दूतवध्या न दृष्टा, विरूपकरणं ताडनं वा शास्त्रातः दृष्टमिति राक्षसराजा रावणः तेन विभीषणेन
For Private And Personal