SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalashsagarsur Gyarmandir टी.. की. बा.रा.म.शपुनरित्यर्धमेकं वाक्यम् । विसृष्टः प्रेषितोऽस्मि ॥ १६३ ॥ तत्र लङ्कासमीपे । सामीप्ये सप्तमी । तत्र वर्तमानम् अरिष्टं पर्वतम् ।। १६४ ॥ तत इति । ॥१६॥ पुनदृष्ट्वा च वैदेही विसृष्टश्च तया पुनः ॥ १६३ ॥ ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः । प्रतिप्लवनमारभ युष्म दर्शनकांक्षया ॥ १६४॥ ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् । पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ १६५॥ राघवस्य प्रभावेन भवतां चैव तेजसा । सुग्रीवस्य च कार्यार्थ मया सर्वमनुष्ठितम् ॥ १६६॥ एतत्सर्वं मया तत्र यथावदुपपादितम् । अत्र यन्न कृतं शेषं तत्सर्व क्रियतामिति ॥ १६७ ॥ इत्यारे श्रीरामायणे वाल्मीकी ये । आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥५८॥ एतदाख्याय तत्सर्वं हनुमान मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ १॥ सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः। शीलमासाद्य सीताया मम च प्रवणं मनः॥ [आर्यायाः सदृशंशीलं सीतायाः प्लवगर्षभाः।]॥२॥d भवतो दृष्टवानिह । भवतः युष्मान् । इह समुद्रतीरे ॥ १६५ ॥ राघवस्यति । भवतां चैव तेजसा भादजुग्रहेणेत्यर्थः । सुग्रीवस्य च कार्यार्थम्, स्वामिकार्यस्यावश्यकर्तव्यत्वादिति भावः । कार्यार्थ कार्यवस्तु। कीवत्वमार्षम् । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं वानराणां श्रवणकुतूहलाति शयप्रकाशनम् । अस्मिन् सर्गे सार्धषट्पष्टयुत्तरशतश्लोकाः ॥ १६६ ॥ १६७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः॥५८॥ एतदिति । तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ॥ १॥ अथ संप्रत्येव रावणं जित्वा रामरूपैः ॥१५॥१६शा आरेभे लिदत्तमपुरुषेकवचनम् ॥१६॥तत इत्यनन्तरम्-अहं पन्धानमाक्रम्य भवतो इष्टवानिह इति पाठः। अन्यथाऽहंशब्दपोनरुक्त्यात SU१६५-१६७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम अष्टपञ्चाशः सर्गः ॥५८ ॥ १ ॥ सफल इति । सम्भ्रमः स-राघवोद्योगः सीतावृत्तान्तज्ञानोत्साहः । सुपीवस्य सङ्गमः सुप्रीवेण सह सक्ष्य च । सीतायाः शीलं पातिव्रत्यादिसद्धत्तम् । आसाद्य प्राय । दृष्टा सफल इति प्रातः । एतादृश्याः खिया अन्यस्याः काष्य भावेनास्या विधये बहुलापासोपि यत्नः कर्तव्य एवेति भावः । आर्यायाः पार्वत्याः सदृशं शील सीतायाः । अथवा आर्यायाः सीताषा: शीलं सोताया एव मदशमि पनन्वयालङ्कारः ॥ २ ॥ ॥१६॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy