SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandie सीतया सहवास्माभिः प्रतियातव्यमिति हृदि निधायाह-सफल इति । संभ्रमः त्वरा, उत्साह इति यावत् । कुतस्साफल्यमित्याशय सीतापातिव्रत्यो। चपलम्भादित्याह-शीलामिति । शीलं वृत्तम्, पातिव्रत्यमिति यावत् । अहं तु प्रागेव तदेकशरण इत्याह-मम चेति । प्रवणं प्रहं तत्परमिति यावत । । सीताचारित्रस्य न किंचिदसाध्यमस्तीति भावः ॥२॥ तर्हि तं दुरात्मानं रावणं स्पृशन्तमेव किमिति नादहदित्याशङ्कय तस्यापि तपस्सम ति। तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि । सर्वथाऽतिप्रवृद्धोऽसौ रावणो राक्षसाधिपः। तस्य तां स्टशतो गात्रं तपसा न विनाशितम् ॥ ३॥ न तदग्निशिखा कुर्यात् संस्टष्टा पाणिना सती। जनकस्यात्मजा कुर्याद्यत् ।। क्रोधकलुषीकृता ॥ ४॥ सद्भावादित्याह-तपसेत्यादिना। यदा रावणतपःकथनद्वारा सीतायाः पातिव्रत्यातिशयमाह-तपसेत्यादिना । तपसा अतिप्रवृद्ध इत्यन्वयः । कोप प्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोऽसौ रावणः सर्वथा महातपस्संपन्नः । अत एव सीतास्पर्शेऽप्यविनाशित इत्यर्थः ॥ ३॥ तर्हि सीताशीलं दुर्बल मस्माकं किमुपकरिष्यतीत्याशङ्कय नेत्याह-न तदिति । सीताशीलमेव बलीयस्त्वादुपकरिष्यतीत्यर्थः । कोधकलुपीकृतेति वचनाद्भर्तृमुखेन वैर निर्यातनं वरिपत्नीधर्मः। अन्यथा महालाघवं भर्तुरित्यद्यापि पारतन्त्र्यपालनाय ताइक्रोधाकरणाद्रावणो जीवतीति गम्यते । एतदेवोक्तं प्राक्"असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्माई तेजसा ॥” इति ॥४॥ स्वरा, उत्साह इत्यर्थः । कुतः साफल्यमित्याशद्वय सीतापातिव्रत्यादित्याह-शीलमिति । शीलं सद्वृत्तम् । पातिव्रत्यमिति यावत् । आसाद्य दृष्ट्वेत्यर्थः । मम मनः प्रवणं प्रहम, अदिति शेषः । सीतापातिव्रत्यस्य न किश्चिदसाध्यमस्तीति मम निश्चयोऽभूदिति भावः ॥२॥ तर्हि दुरात्मानं रावणं किमिति नादहदित्याशङ्कच | तस्यापि तपस्सम्पत्तिमत्त्वादित्याह-तपसेति सार्धश्लोकेन । सर्वथाऽसौ तपसातिप्रवृद्धः। कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोऽसो रावणो महातपस्सम्पन्न इत्यर्थः । अत एव ता सीता स्पृशतोऽपि तस्य गात्रं तपसा न विनाशितमिति सम्बन्धः ॥३॥ तर्हि सीताशीलं दुर्बलमस्माकं किमुपकरिष्यतीत्याशङ्खच दुर्बलं न भवतीत्याह-न तदिति । जनकस्यात्मजा क्रोधकलुषीकृता सती यत्कुर्यात् पाणिना स्पृष्टा अनिशिखा तन्न कुर्यादिति सम्बन्धः । क्रोधकलुषीकृतेति विशेषणात भर्तमुखेन रनिर्यातन वीरपत्नीधर्मः। अन्यथा महलाघवं भर्तुरित्यद्यापि भर्तृवीर्यपरिपालनाय ताहकक्रोधाकरणात रावणो जीवति अत एव पाक 'असन्देशानु स०-सर्वथा सर्वप्रकारेण तपोबलादिनाऽतिप्रकृष्टः अभिवृद्धः । कथमेव :जायत इत्यत आह-यस्येति । सर्वथा रावगतपोचलेन सौतावाः दोपातिशयानुदयात्तस्य जीवनमिति फलितार्थः ॥ ३॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy