________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kailashsagarsunt yarmande वा वा.रा.भू. मित्यादि । लोकः महात्मनो यस्य बाहुच्छायाम् अष्टन्धः आश्रितः । तं मृगरूपेण प्रशस्तमृगेण हेतुना आश्रमपदादपक्ष्य शून्ये येनाप। १९६नीतासि तस्य रावणस्य यत्फलं मरणरूपं तत् दक्ष्यतीति योजना । यदा बाहुच्छायामवष्टन्धो यस्य लोको महात्मनः असावादित्य इव तेजस्वीत्येवं सस
अपकृष्याश्रमपदान्मृगरूपेण राघवम् । शून्ये येनापनीताऽसि तस्य द्रक्ष्यसि यत्फलम् ॥ ३२ ॥ नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् । रोषप्रमुतैरिषुभिजलगिरिव पाकैः ॥ ३३ ॥ तेनाहं प्रेषितो दूतस्त्वत्स काशमिहागतः । त्वदियोगेन दुःखानः स त्वां कौशलमब्रवीत् ॥ ३४॥ लक्ष्मणश्च महातेजाः सुमित्रा नन्दवर्धनः। अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ॥३५॥ रामस्य च सखा देवि सुग्रीवो नाम वानरः। राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३६॥ नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः । दिष्टया जीवसि वैदेहि राक्षसीवशमागता ॥ ३७॥ नचिराक्ष्यसे राम लक्ष्मणं च महाबलम् । मध्ये वानरकोटीनां सुग्रीवं चामितौनप्तम् ॥ ३८ ॥ अहं सुग्रीवसविवो हनुमानाम वानरः। प्रविष्टो नगरी लङ्का लवयित्वा महो दधिम् ॥ ३९ ॥ कृत्वा मूर्ति पदन्यातं रामस्य दुरात्मनः। त्वां द्रष्टापया तोऽहं समाश्रित्य पराक्रमम् ॥ ४०॥ नाहमस्मि तथा देवि यथा मापवगच्छति । विशङ्का त्यज्यतामेशा श्रद्धत्स्व वदतो मम ॥४१॥ इत्या
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीनसुन्दरकाण्डे चतुत्रिंशः सर्गः ॥ ३४ ॥ योजना ॥ ३१-४० ॥ नाहमिति । वञ्चनार्थ परिगृहीतोष इति मा यथाअगच्छति तथा नास्मीत्यर्थः ॥ ४१॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे शृङ्गाल कारूपाने सुन्दरकाण्डव्याख्याने चतुस्त्रिंशः ॥ ३४ ॥ ब्धः आश्रितो लोकतं स पृगकोण आश्रमादप प शून्ये येर रागेतापनीत से नस्य यत्फलं मरणरूपं तत् द्रक्ष्यसीति योजना ॥२१-१०॥ नाह। मस्मि तथेति नाई मायावी, वानरोऽस्मीत्यर्थः ॥४९॥ इति श्रीगदेवता विचिताय श्रीमाय गतत्वडीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुर्विंशः सर्गः॥३४॥
For Private And Personal