________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तान्तित्यादि ॥१॥२॥ तनिक-गुरुकुम्बासा गोम्पानां वानराणां पति उतिपाणां च इंदशासमागमः कथं जातः १ शाखवश्यानामेव गुरुकुलबासयोग्य त्वात् ॥ २॥ यानति । लिङ्गानि निहानि ॥३॥ कीदृशमिति । संस्थानम् अवयवसंनिवेशः रूपम् आकारः वर्णः कान्तिर्वा॥8॥५॥बतेत्या मन्त्रणे । जानन्ती वं दिया मां परिपृच्छतीति संवन्धः । लज्ञिानिसपा दृशानि। मे मतः॥६॥७॥ रामः सर्वाङ्गसुन्दरः । कमलपत्राशः कान्ति
तां तु रामफा श्रुत्वा वैदेही वानर भात् । उवाच वचनं सान्त्वमिदं मधुरया गिरा॥१॥कते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानरागां नराणां च कथमासीत् समागमः॥२॥ यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचश्व न मां शाकः समाविशेत् ॥३॥ कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् । कथमूरू कथं बाहू लक्ष्मणस्य च शंम मे ॥४॥ एवमुक्तस्तु वैदेह्या हनुमान मारुतात्मजः । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ५॥ जानन्ती बत दिष्टया मा वैदेहि परिपृच्छति । भर्तुः कमलपत्राशिसंस्थान लक्ष्मणस्य च ॥ ६॥ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥७॥ रामः कमलपत्राक्षःसर्वसत्तमनोहरः। रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥८॥ माहे आवर्त इव अत्यन्तनाकर्षकनयनशोभः। तादृशनपनसौन्दर्यसीमाभूमिमाह-सर्वसत्त्वमनोहरः । तिर्यग्जातितया विटपादिटपं पुत्रतो ममापि । चित्तापहारकः, अविशेषज्ञस्वापि मनोहर इत्यर्थः। रुप दाक्षिण्यसम्पत्रारूपमित्येतद्विग्रहगुणानामुपलक्षणम् । दाक्षिण्यनित्यात्मगुणानामुपलक्षणम् । देह। गुणैरात्मगुणेश्वान्यू । इत्यर्थः । संपनःप्रतः, इदं सोनागन्तुकं किन्नु औत्पत्तिकमित्यर्थः । अत्युत्कटं वदासि किमेवियोऽपरोप्यस्ति न वेत्योझाया माह-जनकात्मज इति। भवती च तादृत्तिः ॥८॥तनि०-रामः सर्वाङ्गपुन्दर इत्यर्थः । कमात्राक्षः सौन्दर्यबाहमजनामावर्तवदाकर्षम्नपनशोनावान् । ना विति अदित्य इत्यादिकाम् ॥१॥०॥ यानि लिङ्गानि चिहानि ॥३॥ संस्थान र अवयन्निवेशः। रूपम् आकारः ॥४॥५॥ जानन्तीति । बने त्यामन्त्रणे । मा रामदूत इति जानन्ती समो दिया भद्रग्न परिपृच्छ मीनि योजना ॥ ६॥ लक्षितानि त्वया दृष्टानि । मे मनः ॥७॥ पदाक्षिण्यसम्पन्नः रूपमित्येतद्विग्रहगुणानामुपलक्षणन् । प्रसूत इत्यनेन गुगानामुत्पतिविशिष्ठत्वमवगम्यते ॥८॥
For Private And Personal