SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अथवा अयं वानरतद्भाषणादिप्रतिभासः उन्मादो न । मोहोप्युन्मादलक्षणः उन्मादस्य लक्षणमिव लक्षणं यस्य स तथोक्तः। अतः उन्मादनिरा करणेनैव सोपि निराकृत इत्यर्थः। अनयोनिराकरणमितरपक्षद्वयनिराकरणस्योपलक्षणं कुत इत्यत आह-संयुध्य इति । अहम् आत्मानमिमं वनौकसं इत्येवं बहुधा सीता संग्रवार्य बलाबलम् । रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥२५॥ एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥२६॥ सीतायाश्चिन्तितं बुद्ध्वा हनुमान मारुतात्मजः । श्रोत्रानुकूलैर्वचनस्तदा तांसम्प्रहर्षयत् ॥ २७॥ आदित्य इव तेजस्वी लोककान्तः शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा। विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥२८॥ सत्यवादी मधुरवार देवो वाचस्पतिर्यथा । रूपवान् सुभगः श्रीमान कन्दर्प इव मूर्तिमान् ॥ २९॥ स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ॥ ३०॥ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ ३१॥ चापि संवुध्ये सम्यक जानामि ॥ २४ ॥ इत्येवमिति । बलाबलं मोहत्वादीनामबलत्वं रावणत्वस्य बलबत्त्वं च ॥२५॥२६॥ सीताया इति । संप्रहर्षयत् संघाहर्पयत् ॥ २७॥ आदित्य इत्यादि । राजेति कुबेरस्य सर्वलोकराजत्वमुक्तम्-" राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे " इति । सत्यमधुरखाक्त्वं बृहस्पतेर्वाचस्पतित्वादेव । रूपवान् सौन्दर्यवान् । सुभगः रमणीयः । श्रीमान् कान्तिमान् ॥२८॥२९॥ स्थाने क्रोधस्थाने क्रोधः यस्यासौ स्थानक्रोधः । प्रहर्ता क्रोधविषये प्रहर्ता । आदित्य इवेत्यादिना उतैविशेषणैर्विशिरो राम इति योज्यम् ॥३०॥ बाहुच्छाया प्रतिभास: उन्मादो न भवति । मोहोऽप्युन्मादलक्षणः उन्मादस्य लक्षणमिव लक्षणं यस्य मोहस्यस तथोक्तः, अत उन्मादनिराकरणेनैव मोहोऽपि निराकृतः । उन्माद मोहयोनिराकरणेन चित्तमोहमृगतृष्णिकयोनिराकरणं कृतमिति द्रष्टव्यम् । सपि पक्षाः उन्मादमाया एव, भ्रमत्वाविशेषादिति भावः । कुनः ! अत आह सम्बु च इति । यतः अहमात्मानम् इमं वनोकसं चापि सम्बुद्धचे सम्यक जानामि, निर्वाधं जानामीत्यर्थः॥२४॥ बलाबलम् बलं रक्षसां कामरूपधारणं बलम्, अवलं रामदूतस्यापि वानरस्यात्रागमनासामर्थ्यमवलं सम्भधायेत्यर्थः ।। २५--२९ ॥ स्थानक्रोधः स्थाने क्रोषनीये विषये क्रोधो यस्य सः ॥३०॥ यस्य बाहुच्छायामव - - For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy