________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
రా
. टी.सं.का. हेमजालपरिक्षिप्तः सुवर्णजालविनिर्मितैः। स्वासाधारणचिह्नयुक्तं ध्वजम् । केवलचित्रवस्त्रालंकृता पताका । तोयदस्वननिषैः तोयदस्वनतुल्यनिर्घोष वद्भिः ॥३-८॥ स शरान मोघयामास, यथा शराः स्वस्मिन्न पतन्ति तथा चकारेत्यर्थः । रथवेगं च मोघयामासेत्यन्वयः : यथा रथवेगास्व
हेमजालपरिक्षिप्त जवद्भिः पताकिभिः।तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः॥३॥ तप्तकाञ्चनचित्राणि चापान्य मितविक्रमाः। विस्फारयन्तःसंहृष्टास्तडित्वन्त इवाम्बुदाः॥४॥ जनन्यस्तु ततस्तेषां विदित्वा किङ्करान हतान् । बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥५॥ ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।अभिपेतुर्हनूमन्तं तोरणस्थ मवस्थितम् ॥६॥सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । वृष्टिमन्त इवाम्भोदा विचेरुनॆत्रताम्बुदाः ॥७॥ अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः ॥ ८॥ स शरान मोघयामास तेषामाशुचरः कपिः। रथवेगं च वीराणां विचरन विमलेऽम्बरे ॥९॥ स तैःक्रीडन् धनुष्मद्भिव्योंम्नि वीरःप्रकाशते। धनुष्मद्भिर्यथा मेधैारुतः प्रभुरम्बरे ॥ १०॥स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । चकार हनुमान वेगं तेषु रक्षस्मु वीर्यवान् ॥११॥तलेनाभ्यहनत कश्चित् पादैः कश्चित् परन्तपः । मुष्टिनाऽभ्यहनत् काश्चिन्नखैः कांश्चिद् व्यदारयत्॥ १२॥ प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः । केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ १३॥
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च । तत्सैन्यमगमत्सर्व दिशो दश भयादितम् ॥ १४॥ महाराय न भवन्ति तथा समचरदित्यर्थः ॥ ९॥३० ॥ वेगं संहारोद्योगम् ॥ ११॥ पादैः काश्चिदिति बहुवचनं वानराणां द्विपात्सु चतुष्पात्सु च। ॥१२५॥ जयैषिण अहमहमिकया परस्परोत्कर्षापेक्षिण इत्यर्थः ॥ २--१४ ॥ स-सानां शरवर्षेण कायेन च मेघसमता । पूर्वमखण्डतः शरसारगमनादेकवचनं वृष्टिमिति प्रत्येक पृथक्पृथगञ्चनादृष्टिभिरिति बहुवचनं व सम्भवतः ॥ ७ ॥ ८ ॥
स्यवेगाधिभिः आर्जितनिःस्परसवपत्तिमनन्यस्त ततस्ते तप्तकाश्चना
?
For Private And Personal