SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir ॥२२॥ तथा। "तुषारः शीकरे हिमे" इति विश्वः। महाग्रहाणां शुक्रबृहस्पत्यादीनां ग्राहेण ग्रहणेन आच्छादनेन विनष्टः पङ्को मलं यस्य सः महाग्रहगाह टी.सु.को विनष्टपङ्कः, स्वतेजसा महाग्रहतिरस्कारेण व्यक्तनेमल्य इत्यर्थः । यद्वा महाग्रहः सूर्यः तस्य ग्राहेण किरणपरिग्रहेण विनष्टः विनाशितः पङ्कः तमः येन रासः। तदा तरणिकिरणसङ्क्रमणेन देदीप्यमानमण्डल इत्यर्थः। तदुक्तं वराहमिहिरेण-" सलिल (समे) मये शशिनि वेर्दीधितयो मूञ्छितास्तमो नैशम् ।। शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः ॥७॥ प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः । रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥८॥ क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः॥” इति । प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः तेजस्समृद्धियोगात्स्पष्टकलङ्कः। अतिधवले चन्द्रे परभागयोगेन। कलङ्कस्याप्योज्ज्वल्यं भवतीत्यर्थः । शशाङ्क इति । भूच्छायामयः शशरूपः अङ्कः यस्य स तथा। " लोकच्छायामयं लक्ष्म तवाङ्के शशसन्निभम्" इति हरिवंशोक्तेः। भगवान्महाप्रभाववान् ॥६॥ शिलेति । प्रकाश प्रकाशमानः॥७॥ प्रकाशेन चन्द्रोदयेन नष्टः दोषः तिमिरं यस्मिन् सः। प्रवृद्धः रक्षसां पिशिताशनानां च दोषः सञ्चाररूपी यस्मिन् स तथा । रामाभिः अभिरामः कान्तेश्च ईरितः त्यक्तः चित्तदोषः कोपाभिमानरूपः यस्मिन् || येन तथोक्तः । चन्द्रस्य सूर्यकिरणसंक्रमणद्वारा तमोविनाशकत्वम् । तदुक्तम्-" सलिलमये शशिनि रवेदींधितयो मूर्षिछत्तास्तमो नैशम् । क्षपयन्ति दर्पणो| दरनिहिता इव मन्दिरस्यान्तः॥" इति । विनष्टशीताम्बुतुषारपडूः शीताम्बु हिमं तस्य तुषाराः पृषतः त एव पङ्कः मालिन्यम्, विनष्टः शीताम्बुतुषारपको यस्मिन स तथा । एतदपि सूर्यकिरणसंक्रमणादित्यवगन्तव्यम् । प्रकाशलक्षयाश्रयनिर्मलाङ्कः, प्रकाशसमुद्धचाश्रयत्वात्सुव्यक्तचिहः इत्यर्थः ॥ ६॥ ७॥ प्रकाशचन्द्रोदय नष्टदोषः प्रकाशचन्द्रोदयेन नष्टः दोषः तिमिररूपदोषो यस्य स तथा । प्रवृद्धरक्षःपिशिताशदोषः प्रवृद्धः रक्षसां पिशितभक्षणरूपदोषो यस्मिन् । पिशितभक्षणस्य दोषत्वमहितजनहिंसाहेतुत्वात् । रामाभिरामेरितचित्तदोषः रामाः कान्ताः अभिरामाः रमणाः स्त्रीभिः कान्तैश्च ईरितः निरस्तः चित्तदोषः प्रणयकलहरूपो येन स.-भगवान् पूर्वोक्तरीत्या माहात्म्यवान् । प्रदो रात्रिकालः । स्वर्गप्रकाशः सर्गस्थानवमुखकरः । कीडश: प्रकाशचन्द्रोदयनष्टदोषः प्रकाशाय जातो यचन्द्रोदयस्तेन नष्टो दोषः अन्धकाराख्यः यस्य स | ॥२२॥ तथा। प्रद्धः रक्षसां पिशिताशरूपः मांसभक्षणरूपो दोषो परिमन् । रामाभिः खीभिः अभिरामान् पतीन प्रति हरितेन वचनेन वित्तदस्य चितं यति खण्डपतीति व्युत्पत्था मन्मयस्य उषः दाहः, निवृत्तिरिति यावत्, यस्मिन् कान्तामुरतसैशापजनितमन्मयोत्सवानित्यर्थः । अथवा रामाभिरामाणां परस्परमीरितरूपमणपकलहाचपचिचदोषवानित्यर्थः । “उप दाहे" " पर कविधानम् " इति कः॥८॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy