________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shei Kailashsagarsur Gyanmarde
नाभिगमनमुच्यते । दक्षिणां दिशं गच्छतोऽभिमुखत्वासंभवात्. किन्तु गमनमात्रम् । सप्तदशे सगेपि “प्रजमाम नभश्चन्द्रः" इति प्रकर्षेण गमनवचनं । नभोमध्यातीतत्वमाचष्टे । अंशुमन्तमिति चन्द्र एवोच्यते । भानुमन्तं दीप्तिमन्तम् । वृपं श्वेतम् । अस्मिन्समें छेकानुपासः न तु यमकम्, अर्थ भेदाभावात् । तदुक्तं काव्यप्रकाशे-" भिन्नार्थानां ध्यादीनां वर्णानां विवृत्तिर्यमकम्" इति ॥ १ ॥ पापानि दुःखानि ॥२॥ भुवि मन्दरो लक्ष्मीवान् ।
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथा भियान्तम् ॥२॥ या भाति लक्ष्मी वि मन्दरस्था तथा प्रदोषेषु च सागरस्था । तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ ३॥ हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वित कुञ्जरस्थश्चन्द्रो विवभ्राज तथाऽम्बरस्थः ॥४॥ स्थितः ककुमानिव तीक्ष्णशृङ्गो महाच छः श्वेत इवोच्च शृङ्गः । हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः॥ ५॥ विनष्टशीताम्बुतुषारपङ्को महाग्रयाहविनष्टपङ्कः ।
प्रकाशलक्षम्याश्रयनिर्मलाको रराज चन्द्रो भगवान् शशाङ्कः ॥६॥ प्रदोषेषु सागरः । तोयेषु पद्म श्रीमत् । तद्वत्तदानी चन्द्रो विशिष्टलक्ष्मीको बभूवेत्यर्थः । अत्रान्यस्यान्यतासम्बन्धान्मन्दरादिलक्ष्मीरिखास्य । लक्ष्मीरिति सादृश्याक्षेपानिदर्शनालङ्कारः । तदुक्तं काव्यप्रकाशे निदर्शनायाम्-“ अभिमान्यस्तु सम्बन्ध उपमापरिकल्पकः" इति ॥ ३॥ स इनि राजतपअरस्थः गगनगर्भस्य ज्योत्स्नाक्षालितत्वात । मन्दरकन्दरस्थः तस्य श्वेतगिरित्वात् । गर्वितकुचरस्थः नीलरूपस्य नभस उपर्यवस्थानात् । अत्र पुष्टत्वादीनां साधारणधर्माणामनुपादानाल्लुप्तोपमालङ्कारः॥४॥ स्थित इति । परिपूर्णशृङ्ग परिपूर्णकलः । अत्र शृङ्गशब्दस्य विषाणाद्यर्थ भेदेऽपि बिम्बप्रतिबिम्बभावेनौपम्यम् ॥५॥ विनष्टेति । शीताम्बु हिमाम्बु, तुषाराः पृषताः, पङ्कः तमः, विनयाः शीताम्बुतुपारा एव पङ्काः यस्मिन् मध्यं गतं, गगनस्येति शेषः । यद्वा तारामध्यं गतम् अंशुमन्तं चन्द्रम् । भानुमन्तं दीप्तिमन्तम् ॥ १ ॥ लोकस्वर । पापशब्देन पापफलं दुःखमुच्यते, लोका कादकत्वाचन्द्रस्य दुःखविनाशकन्वम् । यद्वा सूर्यचन्द्रादीना लोकपावनत्वादिति भावः ॥ २॥ या लक्ष्मीः मन्दादि पाने ! पानिमा लक्ष्मीः चारुनिशाकरस्था मातीति सम्बन्धः ॥३॥४॥ परिपूर्णशृङ्गः परिपूर्णकलः ॥५॥ महाग्रहमाहविनष्ट पङ्कः महाग्रहः सूर्वः तस्य ग्राहण किरणसकोग विनष्टः विनाशितः पस्तमो
For Private And Personal