SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.र.भू स तदेत्यादिश्वोकद्वयमेकान्वयम् । सः कपिः तत् आरक्षं दृष्ट्वा सः राक्षसेन्द्रस्य गृहं ददशैत्यन्वयः । क्रियाभेदात्तच्छन्दद्वयम् ॥२४॥२५॥ त्रिविष्टपेत्यादि । यानः शिविकादिभिः। विमानः व्योमयानैः । हयगरित्यत्र गजशब्दः द्विदन्तगजपरः । अता न वारणैरित्यनेन पुनरुक्तिः । मृगपक्षिभिश्च भूषितमित्यन्वयः । रक्षिभिर्यातुधानेगुप्तमिति सम्बन्धः । आविवेश जगाम । गृहप्रवेशस्य दूरे वक्ष्यमाणत्वात् ॥ २६-२८ ॥ सतदातद्गृहं दृष्ट्वा महाहाटकतोरणम् । राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥२४॥ पुण्डरीकावर्तसाभिः परिघाभिरलंकृतम् । प्राकारावृतमत्यन्तं ददर्श स महाकपिः॥ २५॥ त्रिविष्टपनिभं देव्य दिव्यनादविनादितम् । वाजिहेषितसंघुष्टं नादितं भूषणैस्तदा ॥२६॥ रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः । वारणैश्च चतुर्दन्तैः श्वेताम्र निचयोपमैः ॥२७॥ भूषितं रुचिरद्रारं मत्तैश्चमृगपक्षिभिः। रक्षितं सुमहावीर्यसुधानैः सहस्रशः। राक्षसाधिपते गुप्तमाविवेश महाकपिः ॥२८॥ सहेमजाम्बूनदचक्रवालं महाईमुक्तामणिभूषितानाम् । परार्यकालागरुचन्दनाक्तं स रावणान्तःपुरमाविवेश॥२९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे चतुर्थः सर्गः॥४॥ ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुभन्तम् । ददर्श धीमान दिविभानुमन्तं गोष्ठे वृष मत्तमिव भ्रमन्तम् ॥1॥ सहेमेति । हेम अन्यत्र जातं सुवर्णम् । जामूनदं जम्मूनद्यां जातम् । चकवालं प्राकारमण्डलम् । रावणान्तःपुरं रावणान्तनगरम् ॥२९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाल्याने सुन्दरकाण्डव्याख्याने चतुर्थः सर्गः ॥१॥ ततः स मध्यमित्यादि । दिवि आकाशे मध्यं गतम् आकाशमध्यमतमित्यर्थः । लकाप्रवेशे चन्द्रोदयोक्तेः रावणनगरप्रवेशे अर्धरात्र इति सूच्यते । उत्तरश्ओके अभियान्तमित्यनेनर MAR१॥ परामतः रावणगृहस्यामतः ॥ २३ ॥ स इत्यादिश्लोकइयमेकं वाक्यम् । द्वितीयस्तच्छब्दः प्रसिद्धिपरः ॥२४-- ग्यैरिति । यानैः शिविकादिभिः । आविषेश आससाद, साक्षात्मवेशस्य वक्ष्यमाणत्वात् ॥ २७ ॥२८॥ सहेमेति वाहेमसहितं जाम्यूनचक्रवालमहिनं स्वर्मपाकारमण्डलयुक्तः । अन्तापुरम् अन्तनगरम् आविवेश ॥ २९ ॥ इति श्रीमहेन्धरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्डम्याख्यायो चतुर्पः सर्गः॥४॥तत इति । ततःप्रवेशानन्तरम् । For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy