________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashsagarsun Gyarmandie
प्रियामिति । सर्वासां मध्ये प्रियां बहुमताम् महाभागां च भायो मन्दोदरी त्यवत्वा त्वामुपैष्यति ॥ १३-१७॥ यस्य यस्मात् । तस्य न तिष्ठसि
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ ८ ॥ मयोक्तं चारु सर्वाङ्गि वाक्यं किन्नानुमन्यसे । ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् । विवर्त्य नयने कोपान्माजारसदृशेक्षणा ॥९॥ येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ १० ॥ ततस्तु प्रघसा नाम राक्षसी क्रोधमूञ्छिता । भर्सयन्ती तदा घोरमिदं वचनमब्रवीत् ॥ ११ ॥ वीर्योत्सितस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः । बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे ॥ १२॥ प्रियां बहुमता भार्या त्यक्त्वा राजा महाबलः। सर्वासां च महाभागा त्वामुपैष्यति रावणः ॥ १३ ॥ समृद्ध स्त्रीसहस्रेण नानारत्नोपशोभितम् । अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः॥ १४ ॥ अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ १५॥ असकृदेवता युद्धे नागगन्धर्वदानवाः । निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ १६ ॥ तस्य सर्वसमृद्धस्य रावणस्य महात्मनः । किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे । ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् ॥ १७॥ यप सूर्यो न तपति भीतो यस्य च मारुतः। न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥१८॥ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात। शैलाश्च सुभ्रः पानीयं जलदाश्च यदेच्छति ॥ १९ ॥ तस्य नैर्ऋत
राजस्य राजराजस्य भामिनि किं त्वं न कुरुषे बुद्धि भार्यार्थे रावणस्य हि ॥ २० ॥ तस्मै न तिष्ठसे । प्रकाशनार्थेप्यापत्वात्परस्मैपदं षष्ठी च ॥ १८॥ पुष्पवृष्टिमित्यादि । शैलाश्च जलदाश्च पानीयं रावणः यदेच्छति तदा मुञ्चन्तीति व्यङ्गिरसौ पुलस्त्यः पुलहः ऋतुः" इति पट प्रजापतयः, तेषां चतुर्थः पुलस्त्यः ॥६॥७॥ तस्य पुत्र इत्यनेन कुलीनत्वं चितम् ॥८-११। किं किम र्थम् ॥ १२ ॥ प्रियामिनि । सर्वासां मध्ये बहुमता मियां भार्या मन्दोदरीमपि त्यक्त्वा त्वामुपैयतीति सम्बन्धः ॥ ११-१॥ यस्य यस्मात । तस्य न तिष्ठसे
For Private And Personal