________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
टी..सी.
॥७२॥
स०
नास्तीत्यर्थः॥११-१५॥ सर्गार्थ संग्रहेण दर्शयति-स इति ॥४६॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे शृङ्गार सुन्दरकाण्ड द्वाविंशः सर्गः॥२२॥
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली । प्रहसन मेघसङ्काशो राक्षसः स न्यवर्तत ॥४३॥ प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् । ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥४१॥ देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः । परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ १५॥ स मैथिली धर्मपरामवस्थितां प्रवेपमानां परिभर्म्य रावणः। विहाय सीतांमदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ४६॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वाविंशः सर्गः ॥२२॥ इत्युक्त्वा मैथिली राजा रावणः शत्रुरावणः । संदिश्य च ततः सर्वा राक्षसीनिर्जगाम ह ॥१॥निष्क्रान्ते राक्ष सेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ २॥ ततः सीतामुपागम्य राक्षस्यः क्रोधमूञ्छिताः । परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥३॥ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दश ग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ ४॥ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् । आमन्थ्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥५॥ प्रजापतीनां षण्णां तु चतुर्थों यः प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥६॥ पुलस्त्यस्य तु तेजस्वी महर्षिानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ७॥ इत्युक्त्वेत्यादि ॥१-५॥ प्रजापतीनामिति । “मरीचियङ्गिरसो पुलस्त्यःपुलहः क्रतुः" इति षट् प्रजापतयः। तेषां चतुर्थः पुलस्त्यः॥६-१२॥
एवमिति । राक्षस्या धान्यमालिन्या ।। ४३-४५॥ मदनेन मोहित इति तस्य स्वरूपकथनम् ॥४६॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्वदीपिका लख्यायां सुन्दरकाण्डव्याख्यायाँ द्वाविंशः सर्गः ॥ २२ ॥ अस्मिन् सर्गद्वयेऽपि विद्यमानभार्याशब्दस्य वास्तवार्थस्तु-भार्या भर्तण्या, भार्यात्वं भर्तव्यात्वमित्यर्थः ।। शन राषयति महाशब्दं कारयति स शत्रुरावणः ॥ १॥२॥ ततः परं रावणगमनानन्तरम् लोकोक्तो वा परमिति ॥३॥ भार्यात्वं भार्याभावम् । न बहुमन्यसे, मोहादिति शेषः ॥ ४॥ नतस्सर्वसाधारणेतद्वाक्यप्रयोगोत्तरम् एकजटा विशिप्यावधीत । करतलोदरीम् अतुन्दिलमध्यामित्यर्थः ॥५॥ प्रजापतीनामिति" मरीचि
॥७२॥
For Private And Personal