________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
में केन्द्रियाम् । श्रोत्रनासादावेकमात्रवतीमित्यर्थः ॥३२-३६॥ प्रतिलोमानुलोमैः प्रतिकूलानुकूलाचरणैः। सामदानादिभेदनैः सामदानमुख्यभेदः। प्रथम | प्रयुक्तसामदानेरित्यर्थः । आवर्जयत वशीकुरुत ॥३७॥३८॥ उपगम्येति । धान्यमालिनी रावणस्य कनिष्ठपत्नी । इदं मन्दोदर्या अप्युपलक्षणम् । उत्तरत्र
हस्तिपाद्यश्वपाद्यौ च गोपादी पादचूलिकाम् । एकाक्षीमेकपादी च पृथुपादीमपादिकाम् ॥ ३४॥ अतिमात्रशिरो ग्रीवामतिमात्रकुचोदरीम् । अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिबिकाम् ॥ ३५॥ अनासिकां सिंहमुखीं गोमुखी सूकरीमुखीम् । यथा मशगा सीता क्षिप्रं भवति जानकी । तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥३६॥ प्रतिलोमानुलोमैश्च सामदानादिभेदनैः। आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ॥ ३७ ॥ इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः । काममन्युपरीतात्मा जानकी पर्यतर्जयत् ॥३८॥ उपगम्य ततः क्षिप्रंराक्षसीधान्यमालिनी। परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥३९॥ मया क्रीडमहाराज सीतया किं तवानया । विवर्णया कृपणया मानुष्या राक्षसेश्वर ॥४०॥ नूनमस्या महाराज न दिव्यान् भोगसत्तमान् । विदधात्यमर श्रेष्ठस्तव बाहुबला जितान् ॥४३॥ अकामां कामयानस्य शरीरमुपतप्यते । इच्छन्ती कामयानस्य प्रीतिर्भवति शोभना ॥४२॥ वानरान् प्रति हनुमद्धचने तथा वक्ष्यमाणत्वात् ॥३९॥४०॥ अस्यास्सीतायाः। अमरश्रेष्ठो ब्रह्मा । दिव्यान भोगान्न विदधाति, अस्या दिव्यभोगे भाग्यं| मिति द्विरुपादानं व्यक्तिभेदात् ॥ ३३-३६ ॥ प्रतिलोमेति । प्रतिलोमानुलोमेः प्रतिकूलानुकूलाचरणैः सामदानादिभेदनः ॥ ३७-३९॥ मयेति । अकृपणयोत छेदः । अकृपणया पतिव्रतया सीतया किं करिष्यसि । अमानुष्येति छेदः । अमानुष्या अत एव विवर्णया मनुप्यभोगविलक्षणया, उत्तमवर्णयेत्यर्थः । मया सह । क्रीडेति सम्बन्धः ॥४०॥ नूनमिति । भोगसत्तमान उत्तमभोगान ॥४१॥ ४२ ॥
स०-पुनरेकाक्षीमित्युगदान व्यक्तिभेदाभिप्रायेण अथवा पूर्वमेकाक्षीमिति मैथिलीविशेषणम् । एकस्मिन् रामे अक्षिणी यस्यास्सा तामित्यर्थः । एकमले यस्यास्सत्येकत्र । अपरत्र च एकस्मिन् मागे अक्षिणी | यस्याः सापि निनासिकाव्यवधानमक्षिद्वयमेकस्मिन् प्रदेशे वर्तत इति नैकाक्षीमिति पुनरुतम् ॥ ६ ॥
For Private And Personal