________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie
NI सा राक्षसेन्द्रस्येत्यादि ॥ १॥२॥ सत्यामिति । यत्र येन किंचिचीवामि कुत्सित जीवामि ॥ ॥४॥ नन्वात्महनने महान दोषः स्यादित्याशङ्कय ।
आह-नैवेति। दोपं दोषः। आर्ष नपुंसकम् । अत्र आत्महनने कथमदोष इत्याशङ्कय रावणकृतान्मरणादात्मनैव मरणं श्रेय इत्याह वध्येति । अप्रियदर्शनस्य अस्य रावणस्य । दुर्मरणत्वाविशेषेपि दुष्टराक्षसेन मरणमतिकष्टमिति भावः। ताई तदनुप्रवेशेनात्मा रक्ष्यताम् “सर्वत आत्मानं
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराज कन्या ॥१॥ सा राक्षसीमध्यगता च भीरु ग्भि शं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥२॥ सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्व्य माना जीवामि किंचित्क्षणमप्यपुण्या ॥३॥ सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे । विशीर्यते यन्न सहस्रधाऽद्य वजाहतं शृङ्गमिवाचलस्य ॥४॥ नैवास्ति दोषं मम नूनमत्र वध्याऽहमस्याप्रियदर्शनस्य । भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवादिजाय ॥५॥ नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्ष
सेन्द्रः । तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥६॥ गोपायेत्" इति श्रुतेरित्याशङ्कयाह-भावमिति । अस्य अस्मिन् रावणे भावं हृदयम् अनुप्रदातुं नालं न शक्ता । रामस्वत्वादस्य, न ह्यन्यस्य" स्वमन्योऽन्यस्मै दातुमर्हतीति भावः । अनईश्वार्थ भावोऽन्यप्रदानस्येत्यमुमर्थ दृष्टान्तमुखेनाह द्विज इति । मन्वं वेदम् । अद्विजाय शूद्राय ॥५॥ नून
॥१॥ विसृष्टा बाला कन्येव महादुर्भिक्षक्षोभवशात् बालकन्यायाः परित्यागः ॥२॥ यत्र यतः ॥ ३॥४॥ आत्महनने दोषः स्यादित्यत आह-नैवेति । अत्र आत्महनने । दोष दोषः नास्ति । कुतः १ वध्याऽहमिति । आत्महननाभावेपि मम रावणकर्तृकदुर्मरणस्य दुर्वारत्वात दोषाभावोक्तिरिति भावः। ननु दुर्मरणाभावाय । भरावणानुकूलत्वं प्राप्यतामत आह-भावमिति । भावं चित्तम् । मन्त्रं वदम्। अद्विजाय शूद्राय ॥५॥ स्त्रीणां व्यभिचारान्मरणमेव वरम्, कुलाकीर्तिकरजनापवादा
दीनामभावादिति भावः । तथाप्यात्मघातदोषस्थातिदोषत्वात्साहसमयुक्तमित्याशय सत्यम्, विचित्रवधाद्विभेमीत्याशयेनाह-नूनमिति । लोकनाथे रामे अनाग | सक-सइचः प्रातराशाय कुरुतेन्याटिरूपं वचः । अप्रियार्ता उचरत्र कि भविष्यतीति भाव्य प्रियेणार्ग ॥१॥ विमा मात्रादिभिवण्यादिना शकुन्नकांदिवस्यका ॥ २॥ यत्र अस्यां दुर्दशायान् । अपुण्या शीघ्रमरणप्रापकपुण्यरहिता ॥३॥
-
For Private And Personal