SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भ. www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मिति । अनागच्छति, मासद्वयादर्वागिति शेषः । गर्भस्थजन्ताः निरुद्धनिर्गमस्य गर्भस्थजन्तोः । शल्यकृन्तः नापितः ॥ ६ ॥ चिराय दुःखिताया मम दौ मासौ वधस्यावधिभूतौ अधिगमिष्यतः । इदं दुःखं बत। कस्य दुःखमिव ? राजापराधात् बद्धस्य तथा निशान्ते वध्यस्य तस्करस्येव दुःखम् । यथेति पाठे इवशब्दो वाक्यालङ्कारे ॥ ७ ॥ हा रामेति । मूढो वात्यारूपो वातो यस्यास्सा मूढवाता, वात्याहतेत्यर्थः । " मूढस्तद्वितवान्ययोः " इति दुःखं बदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ । वद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ॥ ७ ॥ हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या । एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता ॥ ८ ॥ तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ । नूनं विशस्तौ मम कारणात् तौ संहर्षभौ द्वाविव वैद्यतेन ॥ ९ ॥ नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् । यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ १० ॥ हा राम सत्यवत दीर्घवाहो हा पूर्णचन्द्रप्रतिमानवक्र | हा जीवलोकस्य हितः प्रियश्च वय न मां वेत्सि हि राक्षसानाम् ॥ ११ ॥ अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे । पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुाणाम् ॥ १२ ॥ विश्वः ॥८॥ तरस्विनाविति । मृगस्य रूपं धारयता सत्त्वेन जन्तुना । मम कारणात् मन्निमित्तम् । विशस्तौ हिंसितो | द्रौसिंभावित द्वौ तिद्वाविव द्रौ वृषभाविवेत्यर्थः । वैद्युतेन अशनिना ॥ ९॥ लुलुभे प्रलोभयामास । यत्र यस्मिन् काले । विससजति मृजेयुत्तमपुरुषैकवचनम् । “रामानुजं लक्ष्मण पूर्वजं च "परस्परस्य सदृशौ" इत्युक्तपरस्परसादृश्यात्, बाल्यात् प्रभृति सुस्निग्धतया च परस्परनिरूपकभूतौ ॥ १० ॥ ११ ॥ अनन्यदेवत्वमिति । च्छति सति, मासद्वयादर्वागिति शेषः । गर्भस्थजन्तोः, मृतस्येति शेषः । अङ्गानि शस्यकृन्तः नापित व राक्षसेन्द्रः मम जीवन्त्या एवाङ्गानि छेत्स्यतीति सम्बन्धः ॥ ६ ॥ दुःखमिति । चिराय दुःखिताया मम इदमेव दुःखम्, यौ द्वौ मासाववधिभूतौ तावागमिष्यत. राजापराधाद्वद्धस्य । निशान्ते प्रातःकाले वध्यस्य तस्करस्य यथा यादृक् दुःखं तादृङ्ममागतमित्यर्थः ॥ ७॥ मूढवाता मूढो वात्यारूपो वातो यस्यास्सा तथा ||८|| तरस्विनाविति । मृगस्य मायामृगस्य रूपं धारयता सत्त्वेन जन्तुना । वैद्युतेन विद्युदग्निना ॥ ९ ॥ मृगरूपधारी कालः कर्ता । लुलुभे लोभयामास । यत्र यस्मिन् काले । विससर्ज व्यसृजम् ||१०||११|| अनन्यदेवत्वं For Private And Personal टी. खुं.. स०१८ ॥८४॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy