________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
अनन्यदेवत्वम् आश्रयणीया देवताऽन्याऽस्ति सा रक्षिष्यतीति बुद्धिमें नास्ति । " नारायणमुपागमत् " इत्यत्राप्यप्राधान्येन सह पल्यति झुकम् ।। नारायणमाराधयतो रामस्य परिचारिकाऽस्मीत्यर्थः । इयं क्षमा च । रावणपरुषाक्षराणि राक्षसीना तर्जनभर्त्सनादीनि राममधुरालापश्रवणकुतूहलेन हाई क्षान्तवती । भूमौ च शय्या 'तवाङ्के समुपाविशम्' इत्येवंविधभोगः कदाचिदपि कित्र सेत्स्यतीत्याशया हिमया भूमौ शयनं क्रियते । नियमश्च
मोघो हि धर्मश्चरितोमयाऽयं तथैकपत्नीत्वमिदं निरर्थम् । या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ॥ १३ ॥ पितुर्निदेशं नियमेन कृत्वा वनानिवृत्तश्चरितव्रतश्च । स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रस्यसे वीतभयः कृतार्थः ॥१४॥ अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा। मोघं चरित्वाऽथ तपोवतं च त्यक्ष्यामि धिय जीवितमल्पभाग्या ॥ १५॥ सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि । विषस्य दाता नहि मेऽस्ति कश्चिच्छत्रस्य वा वेश्मनि राक्षसस्य ॥ १६॥ इतीव देवी बहुधा विलप्य सर्वात्मना राममनु
स्मरन्ती। प्रवेपमाना परिशुष्कवक्रा नगोत्तमं पुष्पितमाससाद ॥ १७॥ धर्म रक्षकत्वधर्मोपि तस्मिन्नेवेति मनीपया हि मया स्थितम् । 'न त्वां कुर्मि दशग्रीव भस्म भस्माई तेजसा' इत्युक्तिरपि तं दृष्ट्वैव । पतिव्रतात्वम् । पा"एतद्वतं मम" इत्युक्तंना विना मम किञ्चिद्वतं नास्तीत्यर्थः। पत्युव्रतमेव व्रतं यस्यास्सा पतिव्रता तस्या भावः पतिव्रतात्वम् । विफलं ममेदम् अमोघ मपि मोघमासीत् । करोति चेत्तत्राह कृतं कृतघ्नेष्विव मानुषाणाम् । “आत्मानं मानुषं मन्ये" इत्युक्तरीत्या मानुषत्वं रामस्याप्यस्ति । अतस्तदितर मानुपाणां मध्ये कृतघ्नेषु कृतं कार्यमिव । अस्य किं मूलमिति चेत् ? ममेदं तस्मिन्न काचिन्यूनता ममैव दुष्कृतमत्र हेतुः ॥ १२॥ १३॥ पितु शनिदेशम् आज्ञाम्, नियमेन अविच्छेदेन कृत्वा चरितवतः चरितवन्यवृत्तिवतः वनानिवृत्तश्च सन् । स्त्रीभिस्तु मतोपि विलक्षगाभिः स्त्रीभिः त्वं रंस्यते। वीतभयः गतवनवासभयः। कृतार्थः निष्पन्नसर्वपुरुषार्थः। मदिनाशेन पुनर्बहीरूदा रंस्यस इति भावः ॥१४॥ अहं विति। त्वयि जातकामा अत एवं त्वयि निबद्धभावा निबद्धहृदया। विनाशाय त्वयि निबद्धभावेति दुःखातिरेकोक्तिः । तपः अनशनम् । व्रतं नियमम् । अल्पभाग्या जन्मान्तर सुकृतरहिता । इदानीमनुष्ठितानां तपोत्रतादीनां जन्मान्तरफलदत्वेन मोषत्वोक्तिः । अत पवाल्पभाग्येत्युकम् ॥१५॥सा जीवितमिति । वेश्मनि पत्येकदेवतात्वम् । कृतमुपकृतम् ॥१२-१७॥
For Private And Personal