________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भ.
राक्षसस्या एवं सम्यङ्रणकारा कूरस्थास्यगृह कार्यलयत शतमा १६॥ १७॥ शोकेति । वेण्युदग्रथनं वेणीबन्धनम् । यमस्य मूलंटी .सं.का. यमस्य समीपम् । अत्रेतिकरणं बोध्यम् । इति विचिन्त्य नगोत्तमं शिशुपामाससाद। शिशुपां तामुपागमदिति पूर्वमुक्तम् । तस्य सामीप्येन गमनमा
स. २० च्यते । पुष्पितं शुभसूचनम् । यद्वा पुष्पितमासप्ताद अग्निप्रवेशं कुर्वन्तीवेत्यर्थः ॥ १८ ॥ उपस्थितेत्यर्धमेकं वाक्यम् । नगस्य शाखां गृहीत्वा उप
शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेण्युद्वथनं गृहीत्वा । उध्य वेण्युद्यनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ॥ १८॥ उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वाऽथ नगस्य तस्य ॥ १९॥ तस्यास्तु रामंप्रविचिन्त यन्त्या रामानुजं स्वं च कुलं शुभाङ्गयाः। शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके । प्रादु निमित्तानि तदा बभूवः पुरापि सिद्धान्युपलक्षितानि ॥२०॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमत्सुन्दरकाण्डे अष्टाविंशः सर्गः ॥२८॥ स्थिता ॥ १९॥ तस्यास्तिति । स्वं च कुलं विचिन्तयन्त्या इत्यनेन दुर्मरणात भीतत्वं व्यज्यते । शोकानिमित्तानि शुभसूचकानीत्यर्थः । धैर्या । जितानि अर्जितधैर्याणि, धैर्य कराणीत्यर्थः । लोके प्रवराणि लोके प्रसिद्धानीत्यर्थः, प्रारं हि प्रसिद्धं भवति । प्रादुर्बभूवुरित्यन्वयः। पुरापि सिद्धान्युप लक्षितानि पूर्वमपि फलव्याप्तत्वेन दृशानि। तान्युत्तरसग विवरिष्यति ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टाविंशः सर्गः ॥२८॥ शोकाभितप्तेत्यादि सार्धश्लोकमेकं वाक्यम् । शोकाभिनाता सीता बहुधा विचिन्त्य देण्युद्धनं वेणी गृहीत्वा वेण्पुजयनेन उद्ध्य उद्वन्धनं कृत्वा यमस्य ॥५॥ मूलं गमिष्यामीति नगस्य शाखां गृहीत्या उपस्थिता अवस्थितेति सम्बन्धः ।। १८॥ १९॥ तस्या इति सार्यश्लोकमेक वाक्यम् । शोकानिमिनानि शुभसूचकानी त्यर्थः । धैर्यार्जितानि धैर्यसम्पादकानीत्यर्थः । पुरापि सिद्धान्युपलक्षितानि पूर्वमपि लन्धसंवादत्वेन दृष्टानि ॥ २० ॥ इति श्रीमहेश्वरनीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम अष्टाविंशः सर्गः ॥२८॥
How
For Private And Personal