________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashsagarsuri Gyarmandir
तथागतामित्यादि । तथागतां "रहस्यं च प्रकाश च"इत्युक्तरीत्या सर्व यथावत्साक्षात्कृतवतो मुनेरपि तथाशब्दप्रयोगादित्यमिति परिच्छिद्य वक्तुमशक्य दुःखाम् । तां धर्मिस्वरूपातिरिक्तयत्किंचिदतिशयरहिताम् । व्यथिताम् । "आशंसायां भूतवच्च" इति निष्ठा । तथा च पूर्वोक्तं सर्व धर्मिस्वरूपमात्रम् । इतः परमेव व्यसनानि भविष्यन्तीति मन्यमानाम् ! 'समा द्वादश तत्राहं राघवस्य निवेशने । भुनाना मानुपान् भोगान् सर्वकामसमृद्धिनी॥” इत्युक्तं
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षा परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्ट मिवोपजीविनः॥१॥ तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् । प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥२॥ मुनाचार्वश्चितपीनवृत्तः परार्यकालागरुचन्दनाहः । अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥३॥ भोगजातं सर्वमकिंचित्करमासीत्, दुःखमेव निरूपकमासीत् । अनिन्दितां रामविरहे यथा स्थातव्यं तथा स्थिताम् । एवमनवस्थाने निन्दितैव भवति। व्यपेतही हर्षः पूर्वमस्यामुषित्वा गत इति न ज्ञातामित्यर्थः । व्यपाभ्यामुपसर्गाभ्यां तथा प्रतीयते। परिदीनमानसां हर्षे समागतेप्याश्रयरहिताम् । परीत्यनेन तथाऽवगम्यते । शुभां गुणाधिकविषयविरहकृतविकृतित्वेन तद्दशाया एव नीराजना कर्तव्येत्येवं स्थिताम् । निमित्तानि शुभानि भेजिरे। निमि तानि तद्विषये शुभानि सूचयित्वा स्वसत्तां लेभिरे । नरं श्रिया जुधमिवोपजीविनः । आर्थिनो हि लक्ष्मीकटाक्षवद्विपये किंचित्कृत्य स्वप्रयोजनं लभन्ते, इमानि तु साक्षाल्लक्ष्मीविषये किंचित्कृत्य निमित्तस्वामित्वं लेभिर इत्यर्थः॥१॥ शुभनिमित्तान्येवाह-तस्या इत्यादिना। अरालं वकम् । कृष्ण विशालशुक्त मध्ये कनीनिकायां कृष्णं सर्वतो विशालं शुभ्रं च । अभिताम्रम् आभितस्ताम्रम्, प्रान्तरक्तमित्यर्थः । “प्रान्तरक्ते च नेत्रे” इति पद्मिनी । तथेति । उपजीविनः सेवकाः त इव ॥ १॥ अरालानां वाणा पक्ष्मणाम् अक्षिरोम्णाम राज्या पङ्कया बुतम् । “ पक्ष्माक्षिलोम्नि किंजल्के " इत्यमरः । कृष्ण विशालशुक्लं मध्ये कृष्णं सर्वतो विशालं शुक्लं च । अमितस्ताम्रम् अभिताम्र प्रान्तरक्तपित्यर्थः ॥ २ ॥२॥
सा-जुष्टमिवोपसविन इति । उपसेविनः योगविभागादान्तििनः । उपरीवितु कोलगेगापियर्थे “ गुप्पजानी " इति ना गिगिः ॥१॥
For Private And Personal