________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वा.रा.भू. लक्षणात् ॥२॥३॥ गजेन्द्रेति । तयोः सुलक्षणवत्तया प्रसिद्धयोः । ऊरुः वाम इत्यनुपज्यते । सुजातः सुन्दरः ॥ ४ ॥ शुभमिति । शिखरामदत्याः ॥८६॥ वृत्तापदन्तयुक्तायाः। “शिखरं निस्तुलं वृत्तम्" इत्युत्पलमाला । “शिखरं दाडिमफलबीजम्" इत्यन्ये नैघण्टुकाः । यद्वा शिखराकाराग्रदन्तायाः।
स.२९ “अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च" इति दन्तस्य दत्रादेशः । वासः वस्त्रम् । परियंसत पर्यवंसत । अडभाव आर्षः । ऊरुकम्पादिति भावः। स्थितायाः ।
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः। प्रस्पन्दमानः पुनरूतरस्या रामं पुरस्तात् स्थितमाचचक्षे ॥४॥ शुभं पुनहेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः।वासः स्थितायाः शिखराग्रदत्याः किंचित् परियंसत चारुगाच्याः ॥५॥ एतैर्निमित्तैरपरैश्च सुभ्रः संबोधिता प्रागपि साधु सिद्धैः । वातातपक्लान्तमिव प्रनष्टं वर्षेण | बीजं प्रतिसंजहर्ष ॥६॥ तस्याः पुनर्बिम्बकलाधरोष्ठं स्वक्षिभु केशान्तमरालपक्ष्म । वक्र बभासे सितशुदंष्ट्र
राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥७॥ |तिष्ठन्त्या इति वस्त्रसंसनानुगुणावस्थोक्तिः । यद्वा वासस्टंप्तनं कान्तागमनचकमिति भावः । शिखरदन्तत्वे सामुद्रिकम्-" निग्यास्समानुरूपाः सुपङ्ग्यः शिखरिणः श्लक्ष्णाः । दन्ता भवन्नि यासां तासां पादे जगत्सर्वम् ॥” इति, "यासां शिखरिणो दन्ता दीर्घ जीवन्ति ताःस्त्रियः" इति च ॥५॥ अपरेः पूर्वोक्तशकुनैः । सम्बोधिता सद्यः कान्तागमवार्ता भविष्यतीति बोधिता । वातातपक्कान्तं सम्यग्वातातपसंशोषितम् । प्रनष्टं भूमावदर्शन। गतम् । यद्वा प्रनष्टं प्रकर्षेण कृशीभूतम् । बीजं वणेव प्रतिसंजहर्ष । बीजस्य प्रहर्षो नाम अङ्कुरादिभावेन स्थूलीभूय बहिर्निर्गमः ॥६॥ स्वक्षिचा शोभनाक्षियुक्तम् । केशाः अन्ते यस्य तत् केशान्तम् । उपरिभागप्रकीर्णालकमित्यर्थः । सितशुक्लदंष्ट्रम् अत्यन्तशुक्कदन्तम् । एकार्थे शब्दद्वय, प्रयोगोऽतिशयज्ञापनाय । यथा मुग्धमनोज्ञ इति । नीरन्धत्वेन संसक्तशकदंष्ट्रमिति वाऽर्थः । " पि बन्धने " इत्यस्माद्धातोर्निष्ठा ॥७॥ योर्मध्ये ऊरुः वाम इत्यनुषज्यते ॥४॥ शिखरामदत्याः शिखराकाराग्रदन्तायाः । वासः परिसंसन पर्यनंसत ॥ ५॥ साधुसिद्धेः सम्यक सम्बन्धिभिः। संवा Kal दिभिरिति पाठान्तरम् ॥ ६॥ सितशुक्कदंष्टम् पतिबद्धवलदन्तमित्यर्थः ॥ ७॥ 17. सा-संहतयोः मसलन नियोः । तयोरुयोर्मध्ये ऊः प्रम्यानमान: राम पुरःस्थितमाचचक्षे । शकुनप्रस्तावादाम त्यनुक्कावणेकवचनेक प्रति प्रतीषने । न च मानान्तरेण बाम एवेत्यवमेयम् ॥४॥
For Private And Personal